Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
१०६६
भगवतीसूत्रे प्रश्नमकरोत् उत्तरितञ्च भगवता द्विभेदेन अन्यथा लक्षणज्ञानाभावे - विभागस्या संभवापातात् लक्षणज्ञानानन्तरमेव सर्वत्र विभागस्य प्रश्नस्योस्थानादिति । तत्र लोकाकाशा लोकाकाशयोर्द्वयोग्पीदं लक्षणम् धर्मास्तिकायादीनां द्रव्याणां वृत्तिर्यत्र भयति तत्क्षेत्रम् तैः क्षेत्रद्रव्यैः सह विद्यमानो लोकः एतद्विपरीतोऽलोकाख्य आकाशः लोकोपलक्षितो लोकाकाशः अलोकोपलक्षितोऽलोकाकाश इति ।
‘ लोयागासे णं भंते ! ' लोकाकाशे खलु भदन्त ! ' किं जीवा जीवदेसा जीवसा अजीवा अजीब सा अजीवपदेसा' किम् जीवाः जीवदेशाः जीवप्रदेशाः अजीवाः अजीवदेशाः अजीवप्रदेशाः ! हे मदन्त ! किं लोकाकाशे जीवादयः सन्ती
ب
आकाश का लक्षण ज्ञात हैं। जहां कहीं पर भी विभाग का प्रश्न होता है वह उसके लक्षण ज्ञान के बाद ही होता है । आकाश लोकाकाश और अलोकाकाश इस तरह से दो भेद वाला कहा गया है सो जितने क्षेत्र में धर्मास्तिकायादिक द्रव्यों का अस्तित्व पाया जाता है उतने आकाश का नाम लोकाकाश है और उससे विपरीत अलोकाकाश । अलोकाकाश में केवल आकाश के सिवाय और कोई द्रव्यों का सद्भाव नहीं पाया जाता है । इसलिये (लोकोपलक्षितो लोकाकाशः अलोकोपलक्षितोseोकाकाशः ) इस कथन के अनुसार लोकरूप धर्मादिक द्रव्यों से उपलक्षित आकाश लोकाकाश और अलोकरूप धर्मादिक द्रव्यों के अभाव से उपलक्षित आकाश अलोकाकाश है- ऐसा निश्चित हो जाता है ।
( लोयागासे णं भंते ! ) हे भदन्त लोकाकाशमें (किं जीवा, जीबदेसा, जीवपएसा क्या जीव हैं, कि जीवदेश है, कि जीवप्रदेश हैं? यहां
ત્યાં તેના લક્ષણુનું જ્ઞાન તા પહેલાં પ્રાપ્ત થયેલું હાયજ. આકાશના લેાકાકાશ અને અલેાકાકાશ, એવા એ ભેટ્ઠ કહ્યા છે. જેટલા ક્ષેત્રમાં ધર્માસ્તિકાયાક્રિક દ્રવ્યોનું અસ્તિત્વ છે એટલા ક્ષેત્રને-એટલા આકાશને-લેાકાકાશ કહે છે, અને તેથી વિપરીત પ્રકારનું અલેાકાકાશ છે આલાકાકાશમાં આકાશ સિવાય કોઈપણ દ્રવ્યના સદ્ભાવ होतो नथी. तेथी, ४ ( लोकोपलक्षित्तो लोकाकाशः अलोकोपलक्षितोऽलोकाकाशः )
આ કથન અનુસાર લેાક રૂપ ધર્માદિક દ્રવ્યેાથી ઉપલક્ષિત આકાશને લેાકાકાશ કહે છે. અને અલેાક રૂપ ધર્માદિક દ્રબ્યાના અભાવથી ઉપલક્ષિત આકાશને અલાકાકાશ કહે છે.
प्रश्न - ( लोयागासे ण भंते ) हे लहन्त ! बोअअशमां (किं जीवा, जीवदेसा, जीवपरसा ) शुवे। ( वनुं अस्तित्व ) छे, हे लवदेशी छे, हे लवप्रदेशाछे
શ્રી ભગવતી સૂત્ર : ૨