Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
१०८४
भगवतीसूत्रे स्पृशति. असंख्येयभाग स्पृशति नो संख्येयान् भागान् नो असंख्येयान् भागान् स्पृशति नो सर्व स्पृशति. एतस्याः खलु भदन्त ! रत्नप्रभायाः पृथिव्याः घनोदधिः धर्मास्तिकायस्य पृच्छा किं संख्येयभागं स्पृशति ? यथा रत्नप्रभा तथा घनोदधि घनवात तनुवाता अपि । एतस्याः खलु भदन्त ! रत्नप्रभायाः पृथिव्या अवकाशान्तरं धर्मास्तिकायस्य किं संख्येयभागं म्पृशति यावत् सर्व स्पृशति ? गौतम ! असंखेजहभाग फुलइ, णो संखेन्जे, णो असंखेज्जे, नो सव्वं फुसइ) यह रत्नप्रभानाम की पृथिवी धर्मास्किाय के संख्यातवें भागका स्पर्श नहीं करती है किन्तु उसके असंख्यातवें भाग का ही स्पर्श करती है। वह उसके संख्यातभागों असंख्यातभागों का भी स्पर्श नहीं करती है और न समस्त पूरे रूप में ही उसका वह स्पर्श करती है। (इमी से णं भते । रयणप्पभाए पुढवीए घणोदही, धम्मत्थिकायस्स पुच्छा किं संखेजहभागं फुसइ) हे भदन्त ! इस रत्नप्रभा पृथिवी का जो घनोदधि है वह धर्मास्तिकाय के कितने भाग का स्पर्श करता है-क्या वह उसके संख्यातवें भाग का स्पर्श करता है ? (जहा रयणप्पभा तहा घणोदही-घणवायतणुवाया वि) हे गौतम ! जिस प्रकार रत्नप्रभापृथिवी धर्मास्तिकाय के असंख्यातवें भाग का स्पर्श करती है उसी प्रकार से घनोदधि भी उसके असंख्यातवें भाग का ही स्पर्श करता है इसी तरह से धनवात
और तनुवात भी उसके असंख्यातवें भाग का स्पर्श करते हैं। (इमीसे णं भंते ! रयणप्पभाए पुढवीए उवासंतरे धम्मत्थिकायस्स किं संखेनअसंखेज्जइ भागं फुसइ, णो संखेज्जे नो असंखेज्जे नो सव्वं फुसइ) रत्नप्रभा पृथ्वी ધર્માસ્તિકાયના સંખ્યામાં ભાગને સ્પર્શ કરતી નથી, પણ તેના અસંખ્યાતમાં ભાગને જ સપર્શ કરે છે. તે તેના સંખ્યામાં ભાગને કે અસંખ્યાત ભાગને પણ સ્પર્શ કરતી નથી. તે તેને સમસ્ત ભાગને પણ સ્પર્શ કરતી નથી (રૂ. मीसे णं भंते ! रयणप्पभाए पुढवीए घणोदही, धम्मत्थिकायस्सपुच्छा किं संखेज्जद भागं फुसइ) aka ! ते २त्नप्रभा पृथ्वीना २ धनाधि छे ते धास्तिકાયના કેટલા ભાગનો સ્પર્શ કરે છે? શું તે તેના સંખ્યામાં ભાગને સ્પર્શ हुरे छ १ (जहा रयणप्पभा तहा घणोदही-घणवायतणु वाया वि) 3 गौतम! જે પ્રમાણે રત્નપ્રભા પૃથ્વી ધર્માસ્તિકાયના અસંખ્યાતમાં ભાગને સ્પર્શ કરે છે, એ જ પ્રમાણે ઘોદધિ પણ તેના અસંખ્યાતમાં ભાગને સ્પર્શ કરે છે. એજ પ્રમાણે ઘનવાત અને તનુવાત પણ તેના અસંખ્યાતમાં ભાગને સ્પર્શ ७२ छ(इमीसे गं भंते ! रयणप्पभाए पुढवीए उवासंतरे धम्मत्थिकायस्स कि
શ્રી ભગવતી સૂત્ર : ૨