Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
%
জন্ধিা দ্ধা ও ২ ০ ০ ০ ৪ তলাবিলিগ ২০ द्रव्याणामपि “पएसा" प्रदेशा “ अणंता भाणियव्या" अनन्ता भणितव्याः एतेषां त्रयाणामपि अनन्ताः प्रदेशाः ज्ञातव्या इत्यर्थः लोकाऽलोकापेक्षया आकाशास्तिकायस्यानन्तत्वम् । जीवास्तिकायस्य सर्वजीवापेक्षयाऽनन्तत्वं ज्ञातव्यम् पुदलास्तिकायस्य तु स्वभावत एवानन्तत्वं ज्ञातव्यम् "सेसं तं चेव" शेषं तदेव पूर्वोक्तमेव ज्ञातव्यम् धर्मास्तिकायाधर्मास्तिकाययोरसंख्येयाः प्रदेशाः कथिताः आकाशास्तिकायादीनां त्रयाणां द्रव्याणां पुनरनन्ताः प्रदेशा वक्तव्याः अनन्त प्रदेशिकत्वादेतेषामिति भावः ।। सू० २।।
उपयोगगुणवान् जीवास्तिकाय इति पूर्वप्रकरणे प्रदर्शितम् इदानी जीवास्तिकायस्य देशभूत एको जीव उत्थानादिगुणवानिति दर्शयितुमाह-'जीवेणं' इत्यादि ॥
मूळम्-जीवे णं भंते ? स उटाणे, स कम्मे, स बले, स वोरिए, स पुरिसकारपरकमे, आयभावे णं जीवभावं, उवदंसेतीति वत्तव्वं सिया? हंता गोयमा ! जीवेणं स उहाणे जाव उवदंसेतीति वत्तव्वं सिया, से केणटेणं जाव वत्तत्वं सिया, भाणियब्वा) आकाशास्तिकाय, जीवास्तिकाय, पुद्गलास्तिकाय इन तीनों अस्तिकायरूप द्रव्यों के प्रदेश अनन्त हैं । लोक और अलोक की अपेक्षा से आकाशास्तिकाय के प्रदेशों में अनन्तता है । जीवों में सर्वजीवों की अपेक्षा अनन्तता है तथा पुद्गलास्तिकाय में तो स्वभावतः ही अनतता है । ( सेसं तं चेव) अवशिष्ट कथन पूर्वोक्त जैसा ही जानना चाहिये । धर्मास्तिकाय, अधर्मास्तिकाय इन दो द्रव्यों के असंख्यात प्रदेश कहे गये हैं आकाशास्तिकाय आदि तीन द्रव्यों के प्रदेश अनन्त कहे गये हैं। क्यों कि ये प्रत्येक अनन्तप्रदेशिक हैं ॥ सू. २॥ अणता भाणिया" मास्तिय, स्तिय भने ५सास्तिय से ત્રણે અસ્તિકાયરૂપ દ્રવ્યના પ્રદેશ અનન્ત છે, લેક અને અલેકની અપેક્ષાએ આકાશાસ્તિકાયના પ્રદેશમાં અનંતતા છે, જેમાં સર્વ જીવોની અપેક્ષાએ અને तता छ. तथा पुरातास्तियमा तो स्माथी मनतता छ. 'से तं चेव" બાકીનું સમસ્ત કથન આગળ કહ્યા પ્રમાણે જ સમજવું. ધર્માસ્તિકાય અને અધર્માસ્તિકાય દ્રાના અક્ષુખ્યાત પ્રદેશ કહ્યા છે. આકાશાસ્તિકાય આદિ ત્રણ દ્રવ્યોના અનંત પ્રદેશે કહ્યા છે. કારણ કે તે દરેક અનંત પ્રદેશિક છે સૂરા
भ १३२
શ્રી ભગવતી સૂત્ર : ૨