Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
भगवतीसूत्र
९८० सिंहासनं सपरिवारं भणितव्यम् ! तस्य खलु तिगिच्छकूटस्य दक्षिणे षट्कोटिक शतानि पञ्चपञ्चाशच्च कोटयः पञ्चत्रिंशच्च शतसहस्राणि पश्चाशच्च सहस्राणि (६,५५,३५,५०,००० अरुणोदये समुद्रेतियग व्यतिव्रज्याधोरत्नप्रभायाः पृथिव्याः चत्वारिंशद् योजनसहस्राणि अवगाह्य-अधोगत्वा अत्र खलु चमरस्यासुरेन्द्रस्यासुरकुमारराजस्य चमरचंचा नाम राजधानी प्रज्ञप्ता एकं योजनशतसहस्रमाया-ऊपर के भाग का वर्णनकर लेना चाहिये। (अट्ठ जोयणाई मणिपेढिया) आठयोजन की मणिपीठिका है ।(चमरस्स सीहासणंसपरिवार भाणियव्वं) चमर का सिंहासन परिवार सहित कहना चाहिये । (तस्स णं तिगिच्छ कूडस्स दाहिणेणं छक्कोडिसए पणवनं च कोडीओ पणतीसं च सयस. हस्साइं, पण्णासं च सहस्साइं अरूणोदए समुद्दे तिरियं वीइवइत्ता अहेरयणप्पभाए पुढवीए चत्तालीस जोयणसहस्साइं ओगाहित्ता एत्थ णं चमरस्स असुरिंदस्स असुरकुमाररण्णो नाम रायहाणी पण्णत्ता) इस तिगिच्छकूट पर्वत की दक्षिण तरफ एक अरुणोदय नामका समुद्र है, इस समुद्र में छहसो पचपन करोड पैंतीस लाख पचास हजार ( ६५५३५५०००० ) योजन तिरछे जाने पर नीचे रत्नप्रभा पृथिवी का चालीस हजार योजन जितना भाग अवगाहित करने पर अर्थात् नीचे उतरने पर असुरेन्द्र एवं असुर कुमारों के राजा चमर की चमरचंचा नामकी राजधानी आती है । ( एगं जोयणसयसहस्सं आयामवर्णन ४२२ मे. (अट्ठजोयणइ मणिपेढिया ) 13 योननी भलिपीछे. (चमरस्स सीहासणं सपरिवार भाणियव्व) २मडी यभरना सिंहासननु तथा परिवारनु न ४२वु नये. “ तस्स णं तिगिच्छकूडस्स दाहिणेणं छक्कोडिसए पणवन्न च कोडीओ पणतीस च सयसहस्साई, पण्णास च सह स्साई अरुणोदए समुद्दे तिरिय वीइवइत्ता अहे रयप्पणभाए पुढवीए चत्तालीस जोय णसहस्साई ओगाहित्ता एत्थण चमरस्स असुरिंदस्स असुरकुकाररण्णो चमरचचाए नाम रायहाणी पण्णत्ता) 21 ति७ि२ तनी दक्षिणे मरुय नामना સમુદ્ર છે. આ સમુદ્રમાં છ અબજ, પંચાવન કરોડ, પાંત્રીસ લાખ, પચાસ હજાર જન (૬૫૫૩૫૫૦૦૦૦ જન) તિરછા જતા, અને રત્નપ્રભા પૃથ્વી ન ચાલીસ હજાર જન પ્રમાણ ભાગ નીચે ઉતરતા અસુરકુમારના રાજા मसुरेन्द्र यभरनी यभरया नामनी २४धानी माव छ. ( एग जोयण सयसहस्स आयामविक्खंभेण जंबूदीवप्पमाणा) । यभरय । नगरनी सभा પહોળાઈ એક લાખ જનની છે. એટલે કે તે જંબુદ્વીપના જેટલી જ છે. (पागारा दिवई जोयणसय उड्ढे उच्चत्तेण) तेना अटनी 0 से ५यास
શ્રી ભગવતી સૂત્ર : ૨