Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
२०३४
भगवतीसूत्र वि एवं चेव " आकाशास्तिकायोऽपि एवमेव । यथैव धर्मास्तिकाया-धर्मास्तिकाययोः स्वरूपं तथा आकाशास्तिकायोऽपि ज्ञातव्यः पूर्वापेक्षयाऽऽकाशास्ति कायस्य वैलक्षण्यं धोतयितुमाह-'नवर खेत्तओण' इत्यादि " मवरं खेत्तओ णं आगासथिकाए लोयालोयप्पमाणमेत्ते " नवरं क्षेत्रतः खलु आकाशास्तिकायः लोकालोकप्रमाणमात्रः, पूर्वापेक्षया आकाशास्तिकायस्याऽयं भेदः यत् धर्मास्तिकायऽधमास्तिकायौ लोकप्रमाणौ एवं भवतः क्षेत्रतः, आकाशास्तिकायस्तु क्षेत्रतो लोकालोकप्रमाणकः लोकमलोकमुभयमपि व्याप्नोति आकाशास्तिकाय इति । 'अणंते चेव जाव ' अनन्तश्चैव यावत् । अत्र यावत्पदेन शाश्वतोऽवस्थितपहुचाना है उसी प्रकार इसका भी कार्य ठहरने में सहायता प्रदान करना है। यही धर्मास्तिकाय और अधर्मास्तिकयमें भेद है। एक गतिमें कारण होता है और दूसरा स्थितिमें कारण होता है। (आगासस्थिकाए वि एवं चेव) आकाशास्तिकाय भी ऐसा ही है-अर्थात् धर्मास्तिकाय और अधर्मास्तिकायका जैसा स्वरूप है,उसी प्रकारसे आकाशास्तिकायका भी जानना चाहियो परंतु इसमें जो विशेषता है-वह इस प्रकारसे है-(नवरं खेत्तओणं आगासथिकाए लोयालोयप्पमाणमैत्ते) क्षेत्रकी अपेक्षा आकाशास्तिकाय लोक और अलोकप्रमाण है। धर्मास्तिकाय और अधर्मास्तिकाय ये दोनों द्रव्य क्षेत्र की अपेक्षा लोकप्रमाण ही कहे गये हैं तब कि आकाशास्तिकाय क्षेत्र की अपेक्षा लोकालोकप्रमाण होता है ऐसा कहा गया है। यह आकाशास्तिकाय लोक और अलोक दोनों में व्याप्त है । धर्मास्तिથક બને છે. પથિકને જેમ છાંયડે ભવામાં સહાયન થાય છે તેમ આ દ્રવ્ય પણું જીવો અને પુદ્ગલેને ભવામાં સહાયરૂપ થાય છે. જેવી રીતે ધર્મદ્રવ્ય ચાલવામાં સહાયક બને છે એજ રીતે અધમ દ્રવ્ય ભવામાં સહાયક બને છે એક ગતિમાં સહાયક બને છે, બીજુ સ્થિતિમાં સહાયક બને છે. ધર્માસ્તિકાય અને અધર્માસ્તિકાય વચ્ચે ઉપરોક્ત ભેદ હોય છે.
(आगासत्थिकाए वि एव चेव ) मशस्तियनु २१३५ पy स्तिआय मने अभास्तिय छे. (नवर खेत्तओ ण आगासत्यिकाएं लोयालोयप्पमाणमेत्ते) यस्ताय मने मास्तिय ४२तां माशास्तियां શી વિશેષતા છે. તે આ સૂત્રમાં સૂત્રકારે પ્રકટ કરી છે ક્ષેત્રની અપેક્ષાએ આકાશાસ્તિકાય લેક અને એક પ્રમાણ છે પરંતુ ધમાં સ્તિકાય અને અધમસ્તિકાય ક્ષેત્રની અપેક્ષાએ લેક પ્રમાણ છે. એટલૈ કે
શ્રી ભગવતી સૂત્ર : ૨