Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
"
प्रमेयचन्द्रा टीका श०२ उ०८ सू०१ चमरेन्द्रस्य सुधर्मासभादिनिरूपणम् ९९७ सहस्रोत्तर - पञ्चत्रिंशत् - लक्षाधिक पञ्चपञ्चाशत्कोटयधिक षडर्वयोजनमरुणोदय समुद्रतियगूर्व्यतित्रज्य 'अहे रयणप्पभाए पुढवीए चत्तालीसं जोयणसहस्साई ओगाहित्ता ' अघोरत्नप्रभायाः पृथिव्याः चत्वारिंशद् योजनसहस्राणि अवगाह्य प्रविश्येत्यर्थः, एत्थ णं चमरस्स असुरिंदस्स असुरकुमाररण्णो' अत्र खलु चमरस्याऽ सुरेन्द्रस्याऽसुरकुमारराजस्य ' चमरवंचाए नामं रायहाणी पण्णत्ता' चमरचंचानाम राजधानी प्रज्ञप्ता, चमरचंचाया राजधान्या नगर्य्याः स्थानं प्रदर्श्य तदनन्तरं तस्याः प्रमाणं दर्शयितुमाह ' एवं जोयणसयसहस्सं ' इत्यादि ' एवं जोयणसयसहस्सं आयाम विक्खंभेणं' एवं योजनशतसहस्रम् आयामविष्कंभेण आयामविस्ताराभ्यामेकलक्षयोजन परिमित इत्यर्थः ' जंबूदीवच्यमाणा ' जंबूद्वीपममाणाः 'पागारोदिवडुं जोयणसयं उड्डुं उच्चत्तेणं' प्राकारद्वितीयार्ध योजनशतम् सार्धमेकयोज -
-
लाख, पचास हजार (६५५३५५०००० ) योजन तिरछे जाकर ( अहे रयणभाए पुढवीए चत्तालीसं जोयणसहस्साई ओगाहित्ता ) नीचे रनप्रभा पृथिवी का चालीस ४० हजार योजन जितना भाग अवगाहित कर लेने पर (एणं चमरस्स असुरिंदस्स असुरकुमाररण्णो चमरचंचा णामं रायहाणी पन्नत्ता ) ठीक इसी स्थान पर असुरकुमारों के राजा चमरेन्द्र की चमरचंचा नामकी राजधानी कही गई है। इस प्रकार चमरांचा राजधानी का स्थान दिखाकर अब सूत्रकार उसका प्रमाण प्रकट करने के निमित्त सूत्र कहते हैं ( एवं जोयणसयसहस्से आयामविक्खंभेणं ) यह राजधानी आयाम और विस्तार से एक लाख योजन की है। अतः यह (जंबूद्वीप के प्रमाण बराबर है। (पागारो दिवडू' जोयणसयं उढूं उच्चत्तेण ) इस राजधानी का प्राकार- कोट एकसौपचास १५०
रणभा पुढवी चत्तालीस जोयणसहस्लाइ ओगाहिता) नीचे रत्नप्रभा पृथ्वीन। थाजीस डलर थोक्नप्रभा भाग योगगीये त्यारे ( एत्थण' चमरस्व असुरिंदर असुरकुमाररण्णो चमरचचाणाम रायहाणी पन्नत्ता ) असुरकुभाराना રાજા ચમરેન્દ્રની ચમર ચચા નામની રાજધાની આવે છે. આ રીતે ચમરચચા નામની રાજધાનીનું સ્થાન ખાતાવીને હવે સૂત્રકાર તેનું પ્રમાણ ખતાવવા भाटे नीचेनां सूत्रो सये छे. ( एवं जोयण सय सहस्व आयामविक्ख भेणं ) તે રાજધાનીના વિસ્તાર અને આયામ ( લખાઈ ) એક લાખ ચેાજનની છે. तेथी ते (जंबूदीव पमाणा ) ४जूद्वीप भेटला ४ प्रभाणुवाजी छे. ( पागारो दिवड जोयणाय' उड्ड उच्चशेणं) ते राजधानीनो ट १५० होढसो योल्न यो
શ્રી ભગવતી સૂત્ર : ૨