Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
॥ अथ नवमोद्देशकः प्रारभ्यते ॥
नवोदेशकस्य संक्षिप्तविषयविचारः ॥ कस्य समयक्षेत्रमिति नाम भवतीति प्रश्नः सार्धद्वीपद्वयम् द्वौ समुद्रौ च समयक्षेत्रमित्यनेन ज्ञायते इति उत्तरपक्षः जीवाभिगमसूत्रस्योद्धरणं चेति ॥
अष्टमोदेशके चमरचंचानामकं क्षेत्रम् सुधर्मासभादिकमुक्तम् अथ क्षेत्राधि कारात् नवमे उद्देशके समय क्षेत्रम् कथ्यते ' किमिदं भंते । ' इत्यादि ।
मूलम् - किमिदं भंते! समय खेत्तेत्ति पवुच्चइ गोयमा ! अड्ढा इज्जादीवा दोयसमुद्दा एसणं एवइए समयखेत्तेत्ति पवुच्चइ तत्थ णं अयं जंबूदीवे दीवे सव्वदीवसमुद्दाणं सव्वअंतरं एवं जीवाभिगमवत्तव्वया नेयव्वा जाव अभितरं पुक्खरद्धं जोइस विहूणं ॥ सू- १ ॥
छाया - किमिदं भदन्त ! समयक्षेत्रमिति प्रोच्यते १ गौतम ! अर्धतृतीयद्वीपाः
द्वितीयशतक का नवम उद्देश प्रारंभ
इस नवम उद्देशक का संक्षेप से विषय विवरण इस प्रकार से हैसमयक्षेत्र यह किसका नाम है ऐसा प्रश्न, अढाई द्वीप और दो समुद्र यह समयक्षेत्र है ऐसा उत्तर, जीवाभिगमसूत्र का उद्धरण ।
अष्टम उद्देशक में चमरचंचा नामक राजधानी और सुधर्मा सभा आदि विषय कहा गया है सो क्षेत्र के अधिकार को लेकर इस नवम उद्देशक में समय क्षेत्र का वर्णन कहा जाता है ( किमिदं भंते ) इत्यादि सूत्रार्थ - ( किमिदं भंते! समयखेत्तेत्ति पवच्चइ ) हे भदन्त ! स
બીજા શતકના નવમા ઉદ્દેશકના પ્રારંભ—
ખીજા શતકના નવમાં ઉદ્દેશકનું સ ́ક્ષિપ્ત વર્ણન નીચે પ્રમાણે છે. પ્રશ્નસમયક્ષેત્ર કાને કહે છે ! ઉત્તર-અઢી દ્વીપ અને એ સમુદ્રોને સમયક્ષેત્ર કહે છે. આ વિષયમાં જીવાભિગમ સૂત્રના ઉલ્લેખ.
આઠમા ઉદ્દેશકમાં ચમરચ'ચા નામની રાજધાની નું તથા ચમરેન્દ્રની સુષમાં સભા આદિ વિષયેાનું નિરૂપણ કરવામાં આવ્યું છે. હવે ક્ષેત્રના અધિકારની અપેક્ષાએ આ નવમાં ઉદ્દેશકમાં સમયક્ષેત્રનુ વર્ણન કરવામાં આવે છે.
( किमिद भंते ! )
सूत्रार्थ - ( किमिदं भंते! समयखेत्ति पवुच्चइ ? ) हे लहन्त ! प्रया
શ્રી ભગવતી સૂત્ર : ૨