Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
१००८
भगवतीसूत्रे स्तिकायस्य एकः प्रदेशोऽनेकप्रदेशाः वा धर्मास्तिकाय इत्युच्यते इति प्रश्नः यावत् एकोऽपि प्रदेशोन्यूनो भवेत् तावत् नास्ति तावत् धर्मास्तिकायः इत्युत्तरम् , यथा अखण्डो मोदक एव मोदक इति व्यवहियते किन्तु अर्को मोदको मोदकखण्ड इत्युच्यते। तथैवात्राऽपि धर्मास्तिकायादौ विज्ञेयम् । आकाशस्य कतिभेदाः इति प्रश्नः लोकाकाशाऽलोकाकाशभेदेन द्वौ भेदौ इत्युत्तरम् । लोकाकाशो जीवरूपः-जीवदेशरूपः-जीवप्रदेशरूपः अजीवरूपः अजीवदेशरूपः अजीवप्रदेशरूपः, रूप्यजीवस्य चतुर्भेदाः स्कन्ध-स्कन्धदेश-स्कन्धपदेश-परमाणुपुद्गल-लक्षणाः, अरूप्यजीवस्य पश्चभेदाः-धर्मास्तिकायः १, धर्मास्तिकायस्य प्रदेशाः २, अधर्मास्तिकायः ३, अधर्मास्तिकायस्य प्रदेशाः ४, अद्धासमय ५, अलोकाकाशः स अजीवद्रव्यदेशः
और आठस्पर्श होते हैं ऐसा उत्तर । धर्मास्तिकाय का एक प्रदेश अनेक प्रदेश धर्मास्तिकाय कहे जाते हैं क्या ? ऐसा प्रश्न | जबतक एक भी प्रदेश कम है तबतक वह धर्मास्तिकाय नहीं है। जैसे अखंड मोदक ही मोदक कहलाता है और मोदक का आधा खंड मोदक खण्ड कहलाता है। उसीप्रकार यहाँ धर्मास्तिकाय आदि में भी जानना चाहिये । आकाश के कितने भेद होते हैं ऐसा प्रश्न ।लोकाकाश और अलोकाकाश इस प्रकारसे आकाशके दो भेद होते हैं ऐसा उत्तर । लोकाकाश जीवरूप है, जीवदेशरूप है, जीवप्रदेशरूप हैं, अजीवरूप है अजीव देशरूप है, अजीव प्रदेशरूप है, रूपी अजीवके स्कन्ध स्कन्धदेश, स्कन्धप्रदेश, परमाणु ये चार भेद होते हैं, अरूपी अजीवके पांच भेद होते हैं। जैसे-धर्मास्तिकाय १ धर्मास्तिकाय के प्रदेश २, अधर्मास्तिकाय ३, अधर्मास्तिका के प्रदेश ४, अद्धासमय ५। अलोकाकाश अजीवद्रव्यदेशरूप, अगुरुलघुरूप है, लोकाશ હોય છે. પ્રશ્ન- ધર્માસ્તિકાયના એક પ્રદેશને ધર્માસ્તિકાય કહે છે કે અનેક પ્રદેશને ધર્માસ્તિકાય કહે છે ? જવાબ-જ્યાં સુધિ એક પણ પ્રદેશ એ છે હોય ત્યાં સુધી તેને ધર્માસ્તિકાય કહેવાય નહીં. જેમ કે આખા લાડુને જ લાડ કહેવાય છે, અર્ધા લાડુને તે લાડુને અર્ધો કકડે કહેવાય છે એજ પ્રમાણે ધર્માસ્તિકાય આદિની બાબતમાં પણ સમજવું. પ્રશ્ન-આકાશના કેટલા ભેદ છે? ઉત્તર-આકાશના બે ભેદ છે- લેકાકાશ અને અકાકાશ. જીવરૂપ छ, वश३५ छ, प्रश३५ छे, छ, ०५३५ छे, म हेश३५ छ, 20 प्रश३५ छ, ३५ी 2404ना या२ मेह छ (१) ४न्ध, (२) १४.श. (૩) સ્કન્ધ પ્રદેશ અને (૪) પરમાણું અરૂપી અજીવના નીચે પ્રમાણે પાંચ ભેદ छ-(१) घास्तिय, (२) घास्तियना प्रदेश,(3) अघस्तिय (४) मधમસ્તિકાયના પ્રદેશ અને (૫) આદ્ધાસમય અલકાકાશ અજીવ દ્રવ્ય
શ્રી ભગવતી સૂત્ર : ૨