Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
-
-
मगवतीसूत्रे प्रत्याख्यामि यावज्जीवम् “ जाव मिच्छादसणसल्ल पच्चक्वामि" यावत् मिथ्यादर्शनशल्यं प्रत्याख्यामि “एवं सव्वं असणपाणखाइमसाइमं चउनिहं पि आहारं पच्चक्खामि जावज्जीवाए " एवं सर्वमशनपानखादिमं चतुर्विधमप्याहारं प्रत्याख्यामि यावज्जीवम् “ जं पि य णं इमं सरीरं इटै कंतं पियं जाव फुसंतु" यद पि च खलु इदं शरीरमिष्टं कान्तं प्रियं यावत् स्पृशन्तु, इह यावत्पदेन "मणुन्न" मनोज्ञम् इत्यारभ्य 'परीसहोवसग्गा' परीपहोपसर्गाः, इत्यन्तानां पदानां ग्रहणं कर्तव्यम् ' फुसंतु ' इति मा स्पृशन्तु इति सम्बन्धः, 'त्ति कडु' इति कृत्वा इति विचार्य प्रयत्नेन परिपोषितम् “ एणं पिणं ' एतदपि खलु शरीरमपि "चरमेहि उस्सासनिसासेहिं ' चरमैरंतिमैः उच्छ्वास-निःश्वासैः “वोसिरामि" व्युत्सृजामि भी मैं उन्हीं श्रमण भगवान महावीर की साक्षी पूर्वक ममस्त प्राणानिपात का यावज्जीव-जब तक जीवन है तब तक-परित्याग करता हूं (जाव मिच्छादसणसल्लं पच्चक्खामि) यावत्-मृषावाद से लेकर मिथ्या दर्शन शल्य तक के अठारह पापों का भी परित्याग करता हूं । ( एवं ) इसी तरह से सव्वं असणं, पाणं, खाइमं साइमं चरन्विहं पि आहारं पच्चक्खामि जावज्जीवाए ) समस्त अशन का, पान का, खाद्यका,
और स्वाद्यका इन चारों प्रकार के आहार का जीवन पर्यन्त के लिये त्याग करता हूं । तथा-'जं पि यं णं इमं सरीरं इ8 कंतं पियं जाव फुसंतु' जो यह मेरा शरीर है कि जिसे मैंने पहिले इष्ट 'कान' प्रिय आदि रूप में मान रखा था तथा इसे किसी भी परीषह आदि का स्पर्श न हो इस विचार से जिसे मैंने परिपालित किया था सो 'एयं पियणं चरमेहिं उस्सासनिस्सासेहिं अब इस शरीर को भी मैं चरम उच्छ्वास नि: વીરની સાક્ષીએ હું સમસ્ત પ્રાણાતિપાતને જીવનપર્યન્ત ત્યાગ કરૂં છું. " जाव मिच्छादसणसल्ल पच्चकखामि” मिथ्याशन शस्य पय-तना अढारे पापस्थानानी ५५ वनपर्यन्त परित्याग ४३ छु. “ एवं" मा शत "सव्व असणं, पाणं खाइमं साइमं चउवि पि आहार पच्चकखामि जाव ज्जीवाए " समस्त मशन, पान, माय भने साधसे सारे प्रारना माहा. स्नान -त त्यास ४३ छु. तथा "जं पिय गं इमं सरीरइटकंतं पियं जाव फुसंतु" भा३ मा शरी२ रेने में पडेट, आन्त, प्रिय આદિ માન્યું હતું અને તેને કોઈ પણ પ્રકારની પીડા સડન કરવી ન પડે તે માટે હું ધ્યાન રાખતું હતું અને તે પ્રકારે તેનું પરિપાલન કરતે હતો. से शरीरने " एपि य णं चरमेहिं उत्सास निस्सासेहि " य२भ -
શ્રી ભગવતી સૂત્ર : ૨