Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमेयचन्द्रिका टीका श० २ उ० ५ सू० २ गर्भस्वरूपनिरूपणम् ८१७ ___ उदकगर्भस्य विशेषविवरणं स्थानाङ्गो द्रष्टव्यम् । “तिरिक्खनोणियगन्भेणं भंते " तिर्यग्योनिकः गर्भः खलु भदंत ! “तिरिक्खजोणियगन्भेत्ति कालओ केवच्चिर होइ" तियग्योनि गर्भ इति कालतः कियच्चिर भवति । हे भदन्त ! तिर्यग्योनिकानां गर्भः कियत्कालपर्यन्तं तिर्यग्योनिरूपेण तिष्ठति-इत्यर्थः भगवानाह– 'गोयमा ' हे गौतम ! " जहण्णेणं अंतोमुहुत्तं " जघन्येनान्तर्मुहू. तम् “उकोसेणं अट्ठ संवच्छराइं" उत्कृष्टेनाष्टसंवत्सरान् तिर्यग्गर्भरूपेण तिष्ठती. तिभावः , “ मणुस्सी गम्भेणं भंते " मानुषी गर्भः खलु भदन्त ! " मणुस्सी गम्भेत्ति कालओ केवच्चिर होइ " मानुषी इति मानुषी गर्भरूपेण कियत्कालपर्यन्तं तिष्ठतीति प्रश्नः । भगवानाह-गोयमा ' इत्यादि । " गोयमा" हे गौतम ! “जहण्णेणं अंतो मुहुत्तं " जघन्येनान्तर्मुहूर्तम् । “ उक्कोसेणं बारससंवच्छराइं" उत्कृष्टतो द्वादशसंवत्सरान् मनुष्यगर्भरूपेण तिष्ठतीति भावः ॥२॥ उदकगर्भ कहलाते हैं। ये उदकगर्भ यदि किसी कारण से प्रतिहत नहीं हुए हों तो छह महीने के बाद अवश्य ही बरसते हैं। उदकगर्म का विशेषविवरण स्थानाङ्ग सूत्र में आया है-सो वहां से देखलेना चाहिये।
(तिरिक्खजोणियगन्भेणं भंते तिरिक्खजोणियगन्भेत्ति कालओ केवचिरं होइ) हे भदन्त ! तिर्यग्योनिक जीवों का गर्भ कितने कालतक तिर्यग्योनिरूप से रहना है ?-उत्तर में प्रभु कहते हैं कि (गोयमा ) हे गौतम ! तिर्यग्योनिक जीवों का गर्भ कम से कम अन्तर्मुहूर्ततक और अधिक से अधिक आठ वर्षतक तिर्यग्गर्भरूप से रहता है। बाद में नियम से वह जन्म लेता है, अवशिष्ट कथन मूत्रार्थ के ही अनुसार जानना चाहिये ॥ सू० २ ॥ કહે છે. જે તે ઉદકગર્ભ કોઈ પણ કારણે પ્રતિહત ન થયા હોય તે છે મહિના પછી અવશ્ય વરસાદ રૂપે વરસે છે. ઉદકગર્ભનું વિશેષ વિવેચન સ્થાનાંગસૂત્રમાં કરવામાં આવ્યું છે. તે જિજ્ઞાસુઓએ ત્યાંથી તે વાંચી લેવું.
(तिरिक्ख जोणियगम्भेण भंते तिरिक्खजोणियगब्भेत्ति कालओ केवच्चिर' होइ!) महन्त ! तिम्यानि वानी म । समय सुधी तियश्यानि ३थे २३ छ ? तेन। उत्त२ मापता प्रभु के ( गोयमा ) त्यहि હે ગૌતમ! તિર્યનિક જીવોને ગર્ભ ઓછામાં ઓછા અંતમુહૂર્ત સુધી અને વધારેમાં વધારે આઠ વર્ષ સુધી તિર્યગૂ ગર્ભ રૂપે રહે છે. ત્યાર બાદ ते अवश्य से छे. माहीतुं ४थन सूत्रा प्रमाणे । सभाबु ॥सू. २ ॥
भ १०३
શ્રી ભગવતી સૂત્ર : ૨