Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
भगवतीसूत्रे
षण्मासान् । षण्मासानन्तरमेव प्रवर्षणात् अयमुदकगर्भो मार्गशीर्षपौषादि वैशा. खान्तमासेषु सन्ध्यारागमेघोत्पादादि लक्षणवान् भवति । उक्तश्च-पौषे स मार्गशीर्षे, सन्ध्यारागोऽम्बुदाः सपरिवेषाः ॥
नात्यर्थ मार्गशीर्षे, शीतं पौषेऽति हिमपातः ॥१॥ इत्यादि । समार्गशीर्ष पौषे मार्गशीर्षसहिते पौषे = पौषमासे मार्गशीर्ष पौषे चेत्यर्थः सन्ध्याराग =सन्ध्यासमयरक्तिमा ( लालिमारूपः ) तथा सपरिवेषाः परिवेष सहिताः अम्बुदाः मेघाः, परिवेषोनाम सूर्यचन्द्रयोः परितोमेघेषु अङ्कितो गोला. कारो रेखाविशेषः । तथा मार्गशीर्षे अत्यर्थम् अत्यन्तं शीतं न अतिशय-शीताभावः । तथा पौषे पौषमासे अतिहिमपाता=हिमबाहुल्यम् । एते उदकगर्भाः प्रोच्यन्ते । एते गर्भायदि कारणविशेषेणा प्रतिहताः स्युस्तदा उत्कर्षेण षण्मासानन्तरमवश्यं वर्षन्तीत्यादि। ( उक्कोसेणं) उत्कृष्ट से छह माहका है। छह माह के बाद ही उदकगर्भ उदकगर्भरूप में नहीं रहता है। वह वृष्टि के रूप में परिणम जाता है, यह उदकगर्भ मार्ग शीर्ष, पौष और वैशाख तक के महिनों में सन्ध्याराग तथा मेघोत्पाद आदि लक्षणोंवाला होता है । कहा भी है -
"पौषे समार्गशीर्षे सन्ध्यारागो-ऽम्बुदाः सपरिवेषाः।
नात्यर्थ मार्गशीर्ष शीतं, पौषेऽतिहिमपातः॥१॥" इस का अर्थ इस प्रकार से है-मार्गशीर्ष-अगहन मास में और पोषमास में संध्या के समय जो आकाश में ललाई दिखलाई पड़ती है, तथा सूर्य और चन्द्रमा के चारों ओर जो मेघों में अङ्कित कुन्डलाकार रेखारूप परिवेष मालूम होता है, अगहन मास में जो अधिक ठंड नहीं पड़ती है, तथा पौष मास में जो अतिहिम का पात होता है ये सब सौछ। स समयनी मने ( उक्कोसेण ) धारेभा पधारे ७ भासना છે. છ મહિના પછી ઉદકગર્ભ રૂપે રહેતો નથી, પણ તે વૃષ્ટિરૂપે પરિણમે છે. તે ઉદકગર્ભ માગશર, પિષ અને વૈશાખ પર્યંતના મહિનાઓમાં સંધ્યારાગ તથા મેઘાદ આદિ લક્ષણ વાળો હોય છે. કહ્યું પણ છે
(पौषे समार्गशीर्षे सन्ध्यारागोऽम्बुदाः सपरिवेषाः)
(नात्यर्थ मार्गशीर्षे शीत, पौषेऽतिहिमपातः ॥ १ ॥) તેનો આ પ્રમાણે અર્થ થાય છે- માગશર માસમાં અને પોષ માસમાં સંધ્યા કાળે આકાશમાં જે રતાશ દેખાય છે, તથા ચન્દ્રમાની ચારે કેર જે મેઘોથી અંકિત કંડલાકાર જળચકરૂપ પરિવેષ દેખાય છે, માગશર માસમાં જે વધારે ઠંડી પડતી નથી અને પિષમાં જે અતિશય ઠંડી પડે છે, તે બધાને ઉદકગભ
શ્રી ભગવતી સૂત્ર : ૨