Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमेयवन्द्रिका टीका श. २ उ०५ सू० ९ पार्श्वपत्ययस्थविरवर्णनम्
८६१
66
""
कथनं भाषासमितिरूपं वा, शौचम् = अन्तःकरणशुद्धिः, एतैः - विद्यादिगुणैः प्रधानाः पूर्वोक्तविद्याममन्त्रादिगुणसंपन्ना इत्यर्थः । चारूप्पहाणा चारु प्रधानाः = प्रशस्तभावयुक्ताः, शोधिप्रधाना= संयम -शुद्धियुक्ताः निरतिचारचारित्राराधका इत्यर्थः, अनिदानाः, निदानं स्वर्गादि ऋद्धि प्रार्थनं, तेन रहिताः अल्पौत्सुक्या:= विषयोत्कण्ठारहिताः, अबहिलेश्याः = अविद्यमाना बहिः = संयमाद् बहिस्तात् लेश्या = मनोवृत्तिर्येषां ते तथा विशुद्धभावलेश्यायुक्ता इत्यर्थः, सुश्रामण्यरताः = सुश्रामण्यं = निरतिचारचारित्रं = तत्र रताः तत्पराः शुद्धसंयमपालका इत्यर्थः, अच्छिद्रप्रश्नव्याकरणाः = अच्छिद्राणि निदूषणानि प्रश्नव्याकरणानि
=
6
रूप नियमों से जीव अजीव आदि पदार्थों के यथावस्थित स्वरूप के कथनरूप सत्य से, अथवा भाषासमितिरूप सत्य से, अन्तःकरण की शुद्धिरूप शौच से, ये सब स्थविर भगवन्त प्रधानथे अर्थात् - इन पूर्वोक्त विद्यामन्त्र आदि गुणों से ये युक्त थे तथा चारूपहागा' प्रशस्तभावों से ये युक्त थे, ' सोहिप्पहाणा ' शोधिप्रधान थे- संयम की शुद्धि से युक्त थे अर्थात् निरतिचार चारित्र के आराधक थे, ' अणियाणा' निदानबन्ध से रहित थे, तपस्यादि के फल में देवादिकों की ऋद्धि की प्राप्ति की चाहना करना इसका नाम निदान है । इस निदान से ये रहितथे । ' अप्पुसुया' विषयों में उत्कन्ठारूप उत्सुकता से ये परे थे । ' अहिलेस्सा' संयम से बाहर इनकी मनोवृत्तिरूप लेइया नहीं थी, अर्थात् ये विशुद्धभावलेश्या से युक्त थे । 'सुसामण्णरथा' निरतिचार चारित्ररूप श्रामण्य में ये रत- तत्पर थे, अर्थात् - शुद्धसंयम को पालनकरने वाले थे। ' अच्छिद्दपण्ड वागरणा ' निरवद्य प्रश्नोत्तर के देने આદિ પદાર્થોના યથાર્થ સ્વરૂપના કથનરૂપ સત્યથી, અથવા ભાષા સમિતિરૂપ સત્યથી, અંતઃકરણની શુદ્ધિરૂપ શૌચથી, તે સ્થવિર ભગવ ંતા યુકત હતા. चारुपहाणा " तेथे। प्रशस्त लावेोथी युक्त हता. " सोहिप्पहाणी શોધિ પ્રધાન–સયમની શુદ્ધિથી યુકત હતા એટલે કે નિરતિચાર ચારિત્રના આરાધક હતા. " अणियाणा " तेथे। निहान गंधथी रहित हता, तपस्या આદિના ફળરૂપે દેવાદિની ઋદ્ધિ આદિની પ્રાપ્તિની ઇચ્છા રાખવી તેનું નામ નિદાન નિયાણુ છે. તેએ એવા નિયાણાથી રહિત હતા. अस्या विषयोभां उठा३५ आतुरताथी तेथे रहित हता. " अबहिलेस्सा " संयमनी બહાર તેમની મનોવૃત્તિ રૂપ લેશ્યા જ ન હતી-તેએ વિશુદ્ધ ભાવલેશ્યાથી युक्त ता. सुसामण्णरया ” નિરતિચાર ચારિત્રરૂપ શ્રમણ પર્યાયમાં તે २त ता-भेटले तेसो शुद्ध संयमनु पासून उरता हुता. " अच्छिद्दपण्ड -
<<
""
તથા
66
""
61
શ્રી ભગવતી સૂત્ર : ૨