Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
॥ अथ द्वितीयशतके सप्तमोद्देशकः प्रारभ्यते ॥ षष्ठोद्देशके भाषाविचारः कृतस्तत्र भाषाविशुद्धेर्देवत्वं भवतीति देवोद्देशकः सप्तमः प्रारभ्यते तदनेन सम्बन्धेनायातस्य सप्तमोद्देशकस्येदमादिमं सूत्रम् " कइविहाणं " इत्यादि।
मूलम्-कइविहाणं भंते! देवा पन्नत्ता ? गोयमा! चउविहा देवा पन्नत्ता तं जहा-भवणवइ बाणमंतर जोइस वेमाणिया कहि णं भंते ! भवणवासिणं देवाणं ठाणा पन्नत्ता ? गोयमा! इमीसे रयणप्पभाए पुढवीए जहा-ठाणपए देवाणं वत्तव्वया सा भाणियव्वा णवरं भवणा पन्नत्ता. उववाएणं लोयस्त असंखेज भागे एवं सव्वं भाणियव्वं जाव सिद्धगंडिया संमत्ता कप्पाणपइहाणं बाहल्लोच्चत्तं एवं संटार्ण जीवाभिगमे जाव वेमाणिउद्देसो भाणियव्वो सवो ॥ सू० १॥ छाया-कतिविधाः खलु भदन्त ! देवाः प्रज्ञप्ताः? गौतम ! चतुविधाः-देवाः
दूसरे शतक का सातवां उद्देशक प्रारंभ छटे उद्देशक में भाषाका विचार किया गया है । सो भाषा की वि. शुद्धि से जीव को देवत्व की प्राप्ति होती है, इस अभिप्राय से देव संबंधी विषय कहने के लिये यह सातवां देवोद्देशक प्रारंभ किया गया है। इस संबंध को लेकर प्रारंभ किये गये इस सातवें उद्देशक का यह पहिला सूत्र है-(काविहाणं भंते) इत्यदि।
सूत्रार्थ-(कइविहाणं भंते । देवा पण्णत्ता) हे भदन्त ! देव कितने प्रकार के कहे हैं (गोयमा! चउव्विहा देवा पन्नत्ता) हे गौतम ! देव
॥ भी शतना सातभा देशना पार ॥ છઠ્ઠા ઉદ્દેશકમાં ભાષાનો વિચાર કરવામાં આવ્યું છે. ભાષાની વિશદ્ધિથી જીવને દેવત્વની પ્રાપ્તિ થાય છે. છઠ્ઠા ઉદ્દેશક સાથે સાતમાં ઉદ્દેશકને તે પ્રકારનો સંબંધ છે તેથી દેવ સંબંધી વિષયનું નિરૂપણ કરવાને માટે આ દેશકને પ્રારંભ કર્યો છે. તેનું પહેલું સૂત્ર આ પ્રમાણે છે
" कइविहाण' भंते !" त्याहि ।
सूत्रा--( कइबिहाणं भंते ! देवा पण्णत्ता १ ) 3 महन्त ! हेवो मा भार! 3 ! ( गोयमा ! पब्विहा देवा पण्णत्तो) 3 गौतम ! हेवाना
भ १२१
શ્રી ભગવતી સૂત્ર : ૨