Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमेयचन्द्रिका टीका श० २४० ७ सू० १ देववरूपनिरूपणम्
१९६५
सिनां देवानाम् सप्तभवनकोटयः द्वासप्ततिश्च भवनावासशतसहस्राणि भवन्तीत्याख्यातम् इतिच्छाया । अशीतिसहस्रो चरलक्षयोजन परिमितस्थूलाया रत्नप्रभापृथिव्या उपरितले सहस्रयोजनमवगाह्य ||
एकसहस्रयोजनं परित्यज्य मध्ये अष्टासप्तति सहस्रोत्तरशतसहस्रयोजन परिमितस्थले भवनवासिदेवानाम् द्वासप्ततिलक्षोर त्तसप्तकोटिपरिमितभवनानि सन्तीति शास्त्रे प्रतिपादनात् इति प्रज्ञापनासूत्रस्याशयः । तस्मिन्नेव प्रज्ञापनासूत्रप्रकरणे विद्यमानं विशेषं - विशेषरूपेण कथयति. 'उववारणं' इत्यादि 'उववारणं लोयस्स असंखेज्जभागे' उपपातेन लोकस्यासंख्येयभागे लोकस्यासंख्येयतमे भागे वर्त्तन्ते भवनवासिनो देवा इति । ' एवं सव्वं भाणियव्वं ' एवं सर्वं भणितव्यम्. एवम् उक्तप्रकारेणान्यपि भणितव्यम् तदित्थम् 'समुग्वारणं लोयस्स असंखेज्जइ भागे समुद्घातेन लोकस्यासंख्येयभागे मरणान्तिकसमुद्घातवर्त्तिनो भवनपतयो लोकस्यासंख्येयभागे एव वर्त्तन्ते ॥ तथा ' सहाणेणं लोयस्स असंखेज्जइ परिमित क्षेत्र में भवनवासी देवों के सात करोड़ बहत्तर लाख भवन हैं । तात्पर्य - कहने का यह है कि एक लाख अस्सी हजार योजन की मोटी रत्नप्रभा पृथिवी के ऊपर के एक हजार योजनको छोड़कर और नीचे के एक हजार योजन को छोडकर बीच में एक लाख अठहत्तर हजारयोजन परिमित स्थान में भवनवासी देवों के पूर्वोक्त भवन है। ऐसा प्रज्ञापनासूत्र में कहा है । उसी प्रज्ञापना सूत्र में विद्यमान विशेष अर्थ को विशेषतापूर्वक सूत्रकार बताने के निमित्त कहते हैं - ( उववाएणं इत्यादि - उपपात की अपेक्षा भवनवासी देव लोक के असंख्यातवें भाग में रहते है । ( एवं सव्वं भाणियव्वं ) इसी प्रकार से और भी कहलेना चाहिये - वह इस प्रकार से है- (समुग्धारणं लोयस्स असंखेज्जइभागे ) मारणान्तिक समुद्घात में रहे हुए भवनपति देवलोक के असंख्यातवें भाग में ही रहते हैं तथा ( सहाणेणं लोयस्स असं खेज्जइभागे ) स्व
܂
તેર હજાર ચેાજન પ્રમાણ ભાગમાં ભવનપતિ દેવાના સાત કરોડ આંતેર લાખ ભવન છે, એમ પ્રજ્ઞાપના સૂત્રમાં કહેલું છે. એજ પ્રજ્ઞાપના સૂત્રમાં પ્રકટ કરવામાં આવેલ વિશેષ અને વિશેષતા પૂર્વક બતાવવાને માટે સૂત્રકાર કહે છે " उबवाएणं " त्याहि उपयातनी अपेक्षामे लवनवासी हेवेो देवसेना अस ખ્યાતમાં ભાગમાં રહે છે. एवं सव्वं भाणियव्वं " मेन असाणे भीन्नु पाशु समस्त उथन वु लेहायो ? या प्रमाणे छे - " समुग्धाएणं लोयस्स असंखेज्जइ भागे " भारयान्ति समुद्घातमां रडेला लवनपति देवे। हेवसेना अस ન્યાતમાં ભાગમાં જ રહે છે, તથા सद्वाणेण लोयस्स असंखेज्जइभागे "
66
શ્રી ભગવતી સૂત્ર : ૨