Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमैयचन्द्रिका टीका श. २ उ० ५ १० १४ पर्युपासनाफलनिरूपणम् ९१७ श्रमणोपासकेभ्यस्तत् सम्यगेव प्रतिपादितम् अहमपितमेव पक्षमनुमोदयामि सद् भूतार्थत्वात् भग-मुखादवगत्य संदेहरहितो गौतमो जातः॥ सू० १३ ॥
अनन्तरप्रकरणे श्रमणपर्युपासनसंविधानकमुक्तम् सा पर्युपासना किं फला भवतीति प्रदर्शनाय मूत्रकारः प्राह 'तहारूवं ' इत्यादि ।
मूलम्-तहारूवं गंभंते! समणं वा माहणं वा पज्जुवासमाणस्स किं फला पज्जुवासणा. गोयमा ! स वणफला. से णं भंते ! सवणे किं फले ! णाणफले, से णं भंते ! णाणे किं फले ? विनाण फले. से णं भंते ! विन्नाणे किं फले ? पच्चक्खाण फले. सेणं भंते ! पच्चक्खाणे किं फले ? संजम फले, से णं भंते ! संजमे किं फले ? अणण्हय फले । एवं अणण्हये तवफले तवे वोदाणफले. सेणं भंते ! वोदाणे किं फले ! वोदाणे अकिरिया फले. साणं भंते ! अकिरिया कि फला, सिद्धिपज्जवसाणफला पन्नत्ता गोयमा!
गाहा-सवणे णाणेय विन्नाणेय पञ्चक्खाणेय संजमे ।
अणण्हये तवे चेव वोदाणे अकिरिया सिद्धी ॥ सू०१४ ॥ पासकों के लिए कहा है वह बिलकुल सत्य ही कहा है । मैं भी उन्हीं के पक्ष की अनुमोदना करता हूं। क्यों कि उनका पक्ष सद्भूत अर्थवाला है, इस तरह प्रभु के मुख से स्थविर भगवन्तों का कथन सत्य जानकर वे गौतम संदेह रहित हो गये ।। मू० १३ ॥
अनन्तर प्रकरण में श्रमणों की पर्युपासना करने के विषय में समझाया गया है । सो उनकी पर्युपासना से क्या फल मिलता है इस बात અનુલક્ષીને તે સ્થવિરોએ તે શ્રમણોપાસકને જે કહ્યું છે તે સત્ય જ છે. હું પણ તેમના મંતવ્યને અનુમોદના આપું છું, કારણ કે તેમણે સત્ય અર્થનું જ પ્રતિપાદન કર્યું છે. મહાવીર પ્રભુના મુખેથી આ પ્રકારને ઉત્તર મળવાથી गौतम स्वामीन। सहेड ६२ ५७ गये.. ॥ सू. १३ ॥
હવેના પ્રકરણમાં શ્રમણે પાસકેની પણું પાસનાના વિષયમાં કહેવામાં म ११८
શ્રી ભગવતી સૂત્ર : ૨