Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
९४४
भगवतीस्त्रे सिद्धिपर्यवसानफला प्राप्ता गौतम ! हे गौतन ! अक्रियासिद्धिमुक्तिलक्षणं पर्य वसानफलं सकलफलपर्यन्तवत्तिकलं यस्य असो सिद्धिपर्यवसानकला । अक्रियेतिशेषः अक्रियायाः फलं सिद्धिरेव भवतीति । 'गाहा' गाथा
" सवणे णाणेय विन्नाणे पच्चकखाणेय संजमे । अणहये तवे चेब, वोदाणे अभिरिया सिद्धी " श्रवणं ज्ञानं च विज्ञानं प्रत्याख्यानं च संयमः ।
अनास्रवस्तपश्चैव व्यवदानमक्रिया सिद्धिः ।। श्रवणोपासनायाः फलं सत्-शास्त्रश्रयणम् श्रवणेन खलु तज्ञानं भवति श्रुतज्ञानात् विशिष्टज्ञानं विज्ञानं जायते. विज्ञानात् प्रत्याख्यानं पापानां भवति । प्रत्याख्यानात् संयमोह प्रादुर्भवति, प्रादुर्भूतसंचमस्य नवीनकानुपादानलक्षणोऽनास्रवः प्रादुर्भवति, अनासवात् तमः तपोवतां निर्जरा जायते कर्मणो विनाशात् अक्रिया योगनिरोधोभवति.अक्रियया सकलकर्मक्षयात्मिका सिद्धिः मोक्षो भवतीति सोपानपरम्परया पर्युपासनायाः मुख्यं फलं मोक्ष एवेति भावः ॥मू.१४॥ रोध कर देने से जीव को अन्त में सिद्वि-मुक्ति रूप फल प्राप्त हो जाता है। इस तरह अक्रिया का फल सिद्धि है । गाथा-(सवणे णाणे य वि नाणे पच्चक्खाणे य संजमे, अणण्हये तवे चेव बोदाणे अकिरिया सिद्धि ॥) श्रमणो की उपासना करने का फल, जीव को सत् शास्त्र का श्रवण प्राप्त होता है । शास्त्र श्रवण से श्रुतज्ञान, श्रुतज्ञान से वि. शिष्ट ज्ञानरूप विज्ञान, विज्ञान से प्रत्याख्यान, प्रत्याख्यान से संयम, संयम से नवीन कर्मों क बंधाकाअभाव, बंधाभाव से निर्जर,निर्जरासे अक्रिया-योगों का निरोध और योगों के निरोध से सकल कर्मों के क्षयरूप सिद्धि-मुक्ति प्राप्त होती है। इस तरह सोपानपरम्परा की तरह पर्युपासना का मुख्य फल मोक्ष ही होता है ॥ सू०१४ ॥ याथी सामान । जनी प्राप्ति थाय छ ? “सिद्धि पज्जवसाणा फला" અકિયાથી-ગેને નિરોધ કરવાથી-જીવને અંતે મુકિતરૂપ ફળની પ્રાપ્તિ થાય છે
॥शत मठियानु ३७ सिद्धि छ. गाथा-“ सवणे णाणे य" त्याल! શ્રમની ઉપાસના કરવાથી જીવને સત્ શાસ્ત્રના શ્રવણ રૂપ ફળની પ્રાપ્તિ થાય છે. શાસ્ત્ર શ્રવણથી શ્રુતજ્ઞાનની શ્રુતજ્ઞાનથી વિશિષ્ટ જ્ઞાન રૂપ વિજ્ઞાનની, વિજ્ઞાનથી પ્રત્યાખ્યાનની, પ્રત્યાખ્યાનથી સંયમથી નવીન કર્મોના બંધાભાવની,નવીન કર્મોના બંધા ભાવથી નિર્જરાની, નિર્જરાથીઅકિયા (યોગેના નિરોધની) અને અક્રિયાથી સકલ કર્મોના ક્ષયરૂપ સિદ્ધિ (મુક્તિ) પ્રાપ્ત થાય છે, આ રીતે પાન પરંપરાની જેમ પય્પાસનાનું મુખ્ય ફળ મોક્ષ જ ગણાય છે. સૂ. ૧૪
શ્રી ભગવતી સૂત્ર : ૨