Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
भगवतीसूत्र इति भगवान् गौतमः श्रमणं भगवन्तं महावीरं वन्दते नमस्यति वन्दित्वा नमस्यित्वा च संयमेन तपसा ओत्मानं भावयन् विहरतीति ॥ १२ ॥ इति श्री विश्वविख्यात-जगवल्लभ - प्रसिद्धवाचकपश्चदशभाषाकलितललितकलापालापक-प्रविशुद्धगधपद्यनैकग्रन्थनिर्मापक- वादिमानमर्दकश्रीशाहू छत्रपतिकोल्हापुरराजप्रदत्त 'जैनशास्त्राचार्य' पदभूषितकोल्हापुरराजगुरु-बालब्रह्मचारि-जैनाचार्य- जैनधर्मदिवाकरपूज्यश्री घासीलालव्रतिविरचिता श्री भगवतीमत्रस्य प्रमेयचन्द्रिकाख्यायां
व्याख्यायां द्वितीयशतकस्य पञ्चमो देशकः समाप्तः नमस्कार कर फिर वे संयम और तप से आत्मा को भावित करते हुए अपने स्थान पर विराजमान हो गये ।। सू०१५ ॥ इति श्री-जैनाचार्य-जैनधर्मदिवाकर-पूज्य-श्रीघासीलालव्रतिविरचित श्रीभगवतीसूत्र की प्रमेयचन्द्रिका-व्याख्या के
पांचवा उद्देशक समाप्तः ॥१-५॥ ભગવાન મહાવીરને વંદણ કરી, નમસ્કાર કર્યા વંદણું નમસ્કાર કરીને, સંયમ અને તપથી આત્માને ભાવિત કરતા પિતાને સ્થાને બેસી ગયા છે. ૧૫ . જૈનાચાર્ય શ્રી ઘાસીલાલજી મહારાજ કૃત ભગવતી સૂત્રની પ્રિયદર્શિની
વ્યાખ્યાના બીજા શતકને પંચમે ઉદ્દેશ સમાપ્ત થયે.
શ્રી ભગવતી સૂત્ર : ૨