Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमेयचन्द्रिा टीका श० २ उ० ५ सू। १० दर्शनोत्सुकजनस्वरूपनिरूपणम् ८७७ संसारमोहजालानलज्वालामालावलीढान् मूढान् प्राणिनः प्रशमयतीति वा कल्याण कल्याण-स्वरूपवान् , सूत्रे आर्वत्वादेकवचनम् , एवं सर्वत्र विज्ञेयम् । 'मंगलं' मङ्गलम्-म-भवसम्बन्धिबन्धनं, तन्निबन्धनं, दुःखं वा गालयति-नाशयति वा, यद्वा मंग्यतेप्राप्यते स्वर्गो मोक्षो वाऽनेनेति मङ्गः-धर्मः, तं लातिगृह्णातिइति मङ्गलः श्रुतचारित्रधर्मधारकः तम्-मङ्गलस्वरूपान् " देवयं " दैवतं देवतैव दैवतं धर्मदेव-धर्मदेवस्वरूपान् , ' चेइयं' चैत्यम् , चेतनं चितिः सम्यग्ज्ञानम् , तदेव चैत्यम् "चितीसंज्ञाने" इति धातोः स्त्रियां क्तिन् ‘पा. ३-३-९४ ' इति भावेक्तिन् ? ज्ञानस्वरूपानित्यर्थः । अथवा-कल्याणं कल्याणकारित्वात् , मङ्गलं द्वारा जो संसार संबंधी मोह जालरूपी अनल की ज्वाला से अत्यन्त प्रस्त हुए जीवों की रक्षा करता है-उन्हें जीवन दान देता है वह कल्याण है, ऐसे कल्याण स्वरूप वे हैं । भव सम्बन्धी बन्धन का नाम (म) है अथवा इस भवसम्बन्धी बंधन से जनित जो दुःख है वह (मं) है। इस (म) को जो (गालति) नष्ट कर देता है वह मंगल है, अथवा-स्वर्ग मोक्ष जिसके द्वारा प्राप्त कराया जाता है वह 'मङ्ग' है इस (मङ्ग) को जो देता है अथवा ग्रहण करता है वह मंगल है, ऐसा मंगल-श्रुतचारित्ररूप धर्म का धारक जीव होता है। ऐसे मंगलरूप वे स्थविरभगवन्त हैं । देवता ही दैवत है-धर्मदेव है। ऐसे धर्मदेव स्वरूप वे स्थविर भगवन्त हैं। चे. तन का नाम चिति है-यह चिति सम्यग ज्ञानरूप होती है। (चिती संज्ञाने) धातुसे (स्त्रियां क्तिन् ) इस पणिनीय के व्यकरणानुसार क्तिन ચારિત્રને (કલ્ય) કહે છે. તે જ્ઞાન, દર્શનતપ અને ચારિત્રરૂપ આરોગ્ય દ્વારા જેઓ સંસારના મેહ જાળ રૂપી અગ્નિની જવાળાથી અત્યંત ત્રાસી ઉઠેલા જીની રક્ષા કરે છે–તેમને જીવતદાન દે છે, તેમનું કલ્યાણ કરે છે, એવા
बने ४८याए-१३५ ४डवाय छे. ते स्थविर गवत भण३५ छ. ( मंगल मंगल ) सधी मधनने (मं) 3 छ, अथवा मा सधननित२ ५छ तेने (मं) ४ छे. ते (म) २ (गालति) नारा ४२ छे
मथ स्वाभाक्ष लेना द्वारा प्रात ४२वामां भाव छ तनुं नाम (मङ्ग) छे. તે (મ)ને આપનાર અથવા ગ્રહણ કરનારને મંગલ કહે છે કૃતચારિત્ર રૂપ ધર્મને ધારક જીવ એ મંગળ સ્વરૂપ હોય છે. એવા મંગળસ્વરૂપ તે
સ્થવિર ભગવતે છે. દેવતા જ દૈવત છે ધર્મદેવ છે. એવા ધર્મદેવસ્વરૂપે તે स्थविर मतो छ येतनने (चिति ) ४ छे, ते थिति सभ्यभूशान ३५ डायछे (चिती संज्ञाने ) धातुमाथी ( स्त्रियां क्तिन् ) पाणिनी व्या३२ मनुसार ( क्तिन् )
શ્રી ભગવતી સૂત્ર : ૨