Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमेयचन्द्रिका टी० श०२ उ०५ सू० १३ पाश्चापत्योयविहारोत्तरनिरूपणम् ९३३ किमेते स्थविराः श्रावकानामुत्तरदाने उपयोगवन्तो नवेति प्रश्नाशयः 'पलि उज्जियाणं भंते ' प्रायोगिकाः खलु भदन्त ! प्रसमन्तात् आयोगिका इति पायोगिकाः परिज्ञानिन इत्यर्थः उत्तरं दातुं परिजानन्ति किमितिभावः । 'ते थेरा भगवंतो तेसिं समणोपासयाणं इमाई एयारूवाई बागरणाइं वागरेत्तए' ते स्थ विरा भगवन्तस्तेषां श्रमणोपासकानामिमानि एतावद्रूपाणि व्याकरणानि व्याकतुम् ? ' उदाहु अपलिउज्जिया' उताहो अप्रायोगिकाः प्रायोगरहिता अजानन्तः किमितिभावः कास्मिन विषये तबाह 'पुब्धतवेणं अज्जो' पूर्वतपसा आर्याः 'देवा देवलोएसु उववज्जति देवाः देवलोकेषु उत्पद्यन्ते 'पुव्वसंजमेणं कम्मियाए संगियाए अज्जो देवा देवलोएसु उववज्जति' पूर्वसंयमेन कर्मिकतया सङ्गितया देवा देवलोकेषु. त्पद्यन्ते सच्चेणं एसमटे नो चेव णं आयभाववत्तव्ययाए' सत्यः खलु एषाऽर्थः नो चैव
उज्जिया' उत्तर देने के ज्ञान से रहित हैं। इस प्रश्न का आशय यह कि ये स्थविर उन श्रावकों को उत्तर देने में समर्थ हैं कि नहीं ? (पलिउज्जिया णं भंते ! ते थेरा भगवंतो तेसिं समणोवसयाणं इमाई एयाख्वाईवागरणाइ वागरेत्तए) अथवा-क्या ये स्थविर भगवन्त उन श्रावकों को उत्तर देना जानते हैं (उदोहु ) अथवा नहीं जानते हैं ? जो वे ऐसा करते हैं कि-(पुवतवेणं अज्जो देवा देवलोएसु उववज्जति, पुव्वसंजभेणं कम्मियाए, संगियोए, अज्जो देवा देवलोएसु उववज्जंति, सच्चेणं एसमटे णो चेवणं आयभाववत्तव्वयाए) पूर्वतपसे पूर्वसंजम से कमिता से और संगिता से देव देवलोक में उत्पन्न होते हैं यह बात हमने अपने मनसे नहीं कही है किन्तु भगवान् पार्श्वनाथप्रभुने कही है तात्पर्य કે ઉત્તર દેવા ગ્ય જ્ઞાનથી રહિત છે? આ પ્રકારને પ્રશ્ન પૂછવાનું તાત્પર્ય એ છે કે તે સ્થવિરે તે શ્રાવકોના પ્રશ્નોના ઉત્તર દેવાને ઉપયોગવાળા છે કે नहीं ? ( पलिउज्जियाण भंते ! ते थेरा भगवतो तेसिं समणोवासयाणं इमाई एयारवाई वागरणाई वागरेत्तए ) मथ ते स्थविर भगतो ते श्रमपासना ते प्रा२ना प्रश्नान। उत्तर मापार्नु विशेष ज्ञान धरावे छ , “ उदाहु" नथा घराता १ तेया मेरे ४ छ (पुव्वतवेण अज्जो! देवा देवलोएस उववज्जति, पुवसं जमेण, कम्मियाए, संगियाए अजो ! देवा देवलोएसु उववउजति, सच्चेणं एसमटे पो चेव णं आय भाव वतव्वयाए) पूर्व तपथी, पूर्व સંયમથી, કર્મિતાથી અને સંગિતાથી દેવ દેવલેકમાં ઉત્પન્ન થાય છે, આ વાત અમે અમારી કલ્પનાથી કહેતા નથી પણ સત્ય હોવાથી કહી છે-પાર્ષ નાથ પ્રભુદ્વારા પ્રતિપાદિત હેવાથી અમારું કથન સત્ય છે ” કહેવાનું તાત્પર્ય
શ્રી ભગવતી સૂત્ર : ૨