Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
भगवतीचे
22
जातिसम्पन्नाः जातिः = शुद्धमातृकोवंशः तेन संपन्नाः = युक्ताः 'जाब' यावत्, अत्र यावत्पदेन " कुलसंपच्चा " इत्यारभ्य ' उबागच्छित्ता ' इत्यन्तानि पदानि अत्रैव सूत्रे प्रोक्तानि तत्रतोऽवसेयानीति ते स्थविरा: पुष्पवतिके चैत्ये उपागत्य । 44 अहापडिवं उग्गहं उग्गहित्ता णं संजमेणं तवसा अप्पाणं भावेमाणा विहरंति' यथा प्रतिरूपमवग्रहमचगृण संयमेन तपसा आत्मानं भावयन्तो विहरन्ति " तं महम्फलं खलु देवाप्पिया " तत् तस्मात्कारणात् महाफलं हे देवानुमिया ! " तहा वाणं थेराणं भगवंताणं नामगोयस्स वि सवणयाए" तथाविधानां स्थविराणां नाम गोत्रस्यापि श्रवणताया, एतेषां नाम गोत्रस्यापि श्रवणस्य महत्फलं - जन्मजरामरणोच्छेदनरूपं भवति तर्हि ' किमंगपुण अभिगमणवंदणनमंसणपडिपुच्छणसंपन्ना जाव अहापडिवं ओग्गहं ओग्गिण्हित्ता णं संजमेणं तवसा अप्पाणं भावेमाणा विरहंति ) हे देवानुप्रियो ! पार्श्वापित्यीय स्थविर भगवंत जो कि शुद्धमातृवंशरूप जाति से युक्त हैं यावत् इसी सूत्र में पहले कहे गये कुलसंपन्न आदि विशेषणों वाले वे पुष्पवतिक चैत्य में आकर यथाप्रतिरूप अवग्रह को धारण करके संयम और तपसे अपनी आत्मा को भावित करते हुए विराजमान हैं । (तं महष्फलं खलु देवाणुपिया) इस लिये हे देवानुप्रियो ! जब महाफल प्राप्त होता है (तहा रूवाणं) तथारूप (थेराणं भगवंताणं ) स्थविर भगवंतो के (नामगोयस्सवि सवmory) नामगोत्र के श्रवण से अर्थात्-शास्त्रों में ऐसा प्रकट किया गया है कि- तथारूप स्थविर भगवंतों के नाम और गोत्र के श्रवण करने से भी जीवों को जन्म जरा और मरण का अभाव होने रूप फल प्राप्त होता है तो (अङ्ग) हे मित्र ! (अभिगभण-वन्दन-नमंसण- पडिपुच्छण-पज्जुपासावच्चिज्जा थेरा भगवता जाइसंपन्ना जाव अहापडिरूवं ओग्गह ओग्गिन्हित्ता णं सजमेणं तवसा अप्पाण भावेमाणा विहरति ) हे देवानुप्रियो ! पार्श्वनाथना પ્રશિષ્ય, સ્થવિર ભગવંતા, જે શુદ્ધમાતૃવંશ રૂપ જાતિથી યુક્ત છે અને કુલ સપન્ન આદિ ગુણાથી યુકત છે ( તે ગુણ્ણા આગળના સૂત્રમાં આપ્યા છે)તેએ પુષ્પવતિક ચૈત્યમાં આવીને શાસ્ત્રજ્ઞા પ્રમાણે વનપાળની રજા લઈને, સયમ भने तयथी तेभना आत्माने लावित उरता था विराल्या छे. ( तं महाफल खलु देवाणुपिया) हे देवाशुप्रियो ! (तहारूवाणं थेराण' भगवंताणं नाम गोयस्स विस्वणा ) भाषां स्थविर लगवताना नाभगोत्रना श्रवणुथी पशु महान લની પ્રાપ્તિ થાય છે એટલે કે શાસ્ત્રોમાં એવું કહેવામાં આવ્યુ છે કે એવા સ્થવિર ભગવંતાના નામ અને ગાત્રનું શ્રવણ કરવાથી પણ જીવાને જન્મ, भरयु याने नरानो अलाव थवाइय भहान जनी प्रति थाय छे. तो ( अङ्ग )
802
શ્રી ભગવતી સૂત્ર : ૨