Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
८७२
भगवती सूत्र
6
""
पूर्वानुपूर्व्यां विचरन्तः गुरुपरम्परया विहरन्तः, "गामाणुगामं दृइज्जमाणा ग्रामानुग्रामं द्रवन्तः एकग्रामादन्यं ग्रामं गच्छन्तः क्रमप्राप्तग्राममत्यजन्त इत्यर्थः इह मागया" इहागताः = अत्रागताः, इह संप्राप्ता = अत्रैव समागताः, इह समोसहा' इह समवसृताः = साधुकल्पनीयावग्रहे स्थिताः, इहेति कुत्रेत्याह -- ' इहेब' इत्यादि "इहेव तुंगियाए नगरीए बर्हि " अत्रैव तुंगिकाया नगर्या बहिः = बहिः प्रदेशे "पुष्फaइए चेइए" पुष्पवतिके चैत्ये= पुष्पत्रतिकनामोद्याने "अहापडिवं " यथा प्रतिरूपं = साधुकल्पानुकूलम् "उग्गहं अवग्रहम्= त्रनपालप्रदत्त घसते राज्ञाम् " उग्गिहित्ता" अवगृह्य = याचित्वा " संजमेणं " संयमेन सप्तदशविधेन ' तवसा ' तपसा द्वादशविधेन 'अप्पाणं ' आत्मानं 'भावेमाणा' भावयन्तः = भावितं कुर्वाणाः 'चिरंति' विहरन्ति = तिष्ठन्ति । "तिकडु" इति कृत्वा = इति मनस्यवधार्य लोका एकदिशाभिमुखाः सन्तः - तुङ्गिका नगरीतो निर्यान्तीति सम्बन्धः । माणा) गुरुपरम्परा के अनुसार विहार करते हुए तथा ( गामाणुगामं दूइज्माणा ) एक गाम से दूसरे गाम क्रम से बिहार करते हुए ( इहमाया ) यहां आये हुए हैं, ( इह संपत्ता ) यहां पधारे हैं ( इह समोसहा ) यहां समवसृत हुए हैं अर्थात् साधुकल्पनीय वसति में रहे हुए है। यहां कहां तो इसके लिये कहते हैं कि ( इहेव तुंगीयाए नपरीए बहि ) इसी तुमिका नगरी के बाहर जो ( पुष्कare चेहए ) पुष्पवतिक उद्यान है उसमें । ( अहापडिरूवं उग्गहम् उग्गहन्ता संजमेणं तवसा अप्पाणं भावेमाणाविहरंति ) वहां वे यथाप्रतिरूप साधुकल्पके अनुकूल - वनपाल से वसति अज्ञा लेकर सत्रह प्रकार के संयम से और बारह प्रकार के तप से आत्माको भावित करते हुए विराजते हैं । ( इति कट्टु ) ऐसा मन में अवधारण कर लोक एक दिशा की तरफ मुख करके तुंगिका नगरी से निकलते हैं ।
""
શ્રી ભગવતી સૂત્ર : ૨
39
( पुव्वाणुपुवि चरमाणा) गुरुपरंपरा प्रमाणे विहार ४२ता तथा ( गामाणुगाम दूइज्माणा ) मे गामथी जीने गाम अनुभे वियरता वियरता ( इहमग्गया ) सहीं साव्या छे, ( इइ संपत्ता ) अडीं यधार्थी छे, ( इह समोसढा ) मही સમવસૃત થયા છે—એટલે કે સાધુને કલ્પે એવા સ્થાનમાં ઉતર્યાં છે તે अतावना भाटे हे छे - ( इहेत्र तुंगियाए नयरीए बहिं ) या तुभा नगरीनी महार ने (पुष्कवइए चेइए) पुण्यवति उद्यान छे तेना (अहापडिरूवं उग्गहं उग्गहित्ता संजमेण तवसा अप्पाण भावेमाणा विहार ति) शास्त्रानुसार वनयासनी આજ્ઞા લઈ ને સત્તર પ્રકારના સંયમ અને ખાર પ્રકારનાં તપથી આત્માને लावित रता विराजे छे. ( इतिक ) येथे भनभां निश्चय उरीने बोओ मे દિશા તરફ મુખ કરીને તુંબિકા નગરીમાંથી નીકળે છે-એટલે કે તેમની પાસે