Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमेयचन्द्रिका टीका श० २ ० ५ ० ७ मैथुनसेवने असंयमनिरूपणम् ८३१
"
""
' गोयमा ' इत्यादि ' गोयमा ' हे गौतम ! ' से जहानामए केइ पुरिसे ' तद् यथा नाम कश्चिद् एकोऽपि पुरुषो 'रूयनालियं वा बूरनालियं वा' रुतनालिकां वा वूरनालिकां वा 'तत्ते णं कणएणं समभिद्धंसेज्जा' तप्तेन कनकेन तप्तया शलाकया समभिध्वंसयेत - विनाशयेत् कनकस्य शलाकार्थी लभ्यते ' एरिसए णं गोयमा ईदृशः खलु हे गौतम ! ' मेहुणं सेवमाणस्स मैथुनं सेवमानस्य 'असंयमे कज्जह' असंयमः क्रियते = भवति " रूयनालियंवेति रुतं कार्यासविकारः तद् भृता नालिका शुषिवंशादिरूपा रुतनालिका तां रुतनालिकाम् एवमेव बूरनाालिकामपि. बूरं वनस्पतिविशेषस्यावयव विशेषः तद्भृता नालिका बूरनालिका ताम् । समभिर्द्ध सेज्जा " समभिध्वंसयेत विनाशयेत्. नालिकागतं रुतं बूरं वा तप्त शलाकया विनाशयेत् तथा मैथुनं सेवमानः पुरुषः योनिगतसत्त्वान् स्वपुरुष चिन्हेनाभिध्वंसयेदिति । एते च योनौ विनश्यन्तो जीवाः पञ्चेन्द्रिया भवन्तीति है कि मैथुनकर्म भी असंयम का हेतु होता है अतः मैथुनकर्म संबंधी असंयम को जानने के लिये प्रभु से गौतम स्वामी पूछते हैं कि हे भदन्त जो व्यक्ति स्त्री पुरुष इस मैथुन कर्म में प्रवृत्ति करते हैं उनके कैसा असंयम पाप होता है ? इसका उत्तर देते हुए भगवान समजाते हैं कि हे गौतम! जो व्यक्ति इस मैथुन कर्म में प्रवृत्ति करते हैं उनके प्राणातिपातरूप असंयम होता है । इसी बात को प्रभु दृष्टान्त द्वारा स्पष्ट करते हैं - ( से जहानमए केइ पुरिसे रूयनालियं वा बुरनालियं वा तत्तेणं कणएणं समभिद्धंसेज्जा) कि जैसे कोई पुरुष रुई से अथवा बूर से भरी हुई बांस की नली में अत्यन्त गरम की हुई शलाका-सली डाले तो वह जैसे उस नली के भीतर रही हुई रुई को अथवा बूर को बिलकुल नष्ट कर देती है, इसी दृष्टान्त से योनिगत जीवोंका नाश होता है । योनिगत जे
અસયમ દોષ લાગે છે ? ગૌતમસ્વામીના આવા પ્રશ્નનુ` કારણ એ છે કેમૈથુનકમ પણ અસંયમના કારણરૂપ હાય છે. તેથી મૈથુનકમ સબંધી અસચમને જાણવાને માટે ઉપરને પ્રશ્ન પૂછવામાં આવ્યા છે. તેને જવાબ આપ તા મહાવીર પ્રભુ ગૌતમને સમજાવે છે કે હે ગૌતમ ! જે વ્યક્તિ મૈથુન કનું સેવન કરે છે તેમને પ્રાણાતિપાત રૂપ અસયમ ‘પાપ’ લાગે છે. એજ बातने स्पष्ट ४२वा भाटे भगवान नीथेनुं दृष्टान्त खाये छे - ( से जहा नामए केइ पुरिसे रूयनालियां बूरनालियं वा तत्तेण कणएण समभिद्ध सेज्जा ) भ કોઈ પુરુષ રૂ અથવા ભૂંસાથી ભરેલી વાંસની પેાલી નળીમાં અત્યંત તપાવેલી સળી નાખે તે જેમ નળીમાં રહેલ રૂ અથવા ભૂસાનેા બિલકુલ નાશ થઈ જાય છે, એજ પ્રમાણે ચેાનિમાં રહેલાં જીવોને મૈથુન સેવન કરનાર નાશ કરી
શ્રી ભગવતી સૂત્ર : ૨