Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
भगवतीसूत्रे दीप्ताः, दृप्तावेति छाया, तत्र दीप्ताः प्रसिद्धा औदार्यादि गुणैः, दृप्ताः-दर्पिताः स्वधर्मगौरवात् । “ वित्यिष्ण विउलभवणसयणासणवाहणाइण्णा " विस्तीर्ण विपुल भवनशयनासनवाहनाकीर्णाः, तत्र विस्तीर्णानि=विस्तृतानि, विपुलानि बहूनि, भवनानि-गृहाः, शयनानिपल्यङ्कादीनि, आसनानि-पीठिकादीनि, यानानि-रथादीनि, वाहनानि गजावादीनि, तैः आकीर्णा व्याप्ताः युक्ता इत्यर्थः । " बहुधणबहुजायस्वरयया" बहुधनबहुजातरूपरजताः, तत्र-बहु = विपुलं, धनं-गणिमधरिममेयपरिच्छेद्यरूपम् , तथा बहुविपुलं जातरूपम्-सुवर्ण, रजतं =रूप्यं, येषां ते तथा । “आओगपओगसंपउत्ता" आयोगप्रयोगसंप्रयुक्ताः, तत्र-आ-समन्तात् योजनं योगः-आयोगः-लाभार्थ क्रयाणकादीनां नीतिपूर्वक क्रयणम् . प्र-प्रकर्षेण योगः प्रयोगः = लाभमरगम्य नीतिपूर्वकं तेषां विक्रयणं, तयो संप्रयुक्ताःसंलग्नाः यद्वा-आयोगेन-लाभादिलिप्सया प्रयोगः वस्तुसंग्रहार्थे पूर्वमेव द्रव्यस्य वितरणम् आयोगप्रयोगः संप्रयुक्तः प्रवर्तितो यैस्ते तथा. नीत्या द्रव्योपार्जनप्रवृत्ता इत्यर्थः, “ विच्छड्डियविउल-भत्तपाणा" विच्छदितविपुल आदि गुणोंसे प्रसिद्ध- विख्यात थे। अथवा वे अपने धर्म के बहुमान से गर्वित गौरव युक्त थे । (विस्थिण्णविउलभवणमयणामणवाहणाइण्णा) इनके रहने के भवन मकान विस्तृत, बडे बडे थे और विपुल थे बहुत से थे । पलंग वगैरह शयन, पीठक आदि आसन, रथादि यान, गज अश्व आदि वाहन इनसे ये युक्त थे। (बहुधण बहुजायरूव रयया) गणिम, धरिम मेय और परिच्छेद्यरूप धन इनके पास बहुत था तथा जातरूप- सुवर्ण भी विपुलमात्रा में था, एवं रजतरूप्य भी ऐसा ही था। (आओगपओगसंपउत्ता) आयोग अर्थात् लाभके लिये किरानों का नीति पूर्वक खरीदना, प्रयोग-लाभके समय उन्हे नीति पूर्वक वेचना, इन दोनों में चतुर थे अर्थात् वे नीतिपूर्वक द्रव्योपार्जन करते थे। (विच्छडियविउलभत्तपाणा) इसबात को यह पदप्रकट करता है कि ये અથવા તેઓ પિતાના ધર્મના બહુમાનથી ગતિ – ગૌરવ યુક્ત-હતા "वित्थिण्णविउलभवणसयणासणवाहणाइण्णा" तमना २वानी मने माने। વિરતૃત, મોટા અને વિશાળ હતાં. તે મકાને પલંગ આદિ શયનની સામગ્રીથી પીઠક આદિ આસનથી, રથાદિ યાનેથી અને ગજ, અશ્વ આદિ વાહનેથી यत तi. " बहुधणवहजायरूवरयया" तेभनी पासे गालिम, परिभ, भेय અને પરિચ્છેદ્યરૂપ બહુ જ ધન હતું. તેમજ સુવર્ણ તથા રજત પણ મોટા प्रभामा तु. “ आओगपओगसंपउत्ता" भायोग-सामने भाटे भासनी નીતિપૂર્વક ખરીદી કરવામાં અને “પ્રગ”—લાભ થાય ત્યારે તેને નીતિવક વેચવામાં તેઓ કુશલ હતા. એટલે કે તેઓ નીતિપૂર્વક દ્રવ્યપાર્જન ४२ता ता. “ विच्छद्वियविउलभत्तपाणा" मा ५६ २॥ अभ मतापामा
શ્રી ભગવતી સૂત્ર : ૨