Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
4.
प्रमेयचन्द्रिका डीका श० २३०५ सू० ८ तुङ्गिकामनरिस्थ भावकवर्णनम् ८४९ भक्तपानाः, तत्र भक्तं च पानं च भक्तपाने, विपुले च ते भक्तपाने बिपुलभक्तपाने वि= विशेषेण छर्दिते = परिजनभोजनानन्तरं पाकालयेऽवशिष्टे भक्तपाने येषां ते तथा । तेषां गृहे दीनानाथा दिभ्यस्तत्परिपालनार्थमवशिष्टं विपुलमशनादिकं दीयते इति भावः । " बहुदासीदास गोमहिसग वे लयप्पभूया " बहुदासीदास गोमहिषगवेलकम भूताः, तत्र - बहवः = बहुसंख्याः दासीदासाः- दास्यश्च दासाश्च ० तथा गावच महिषाश्च गवेलकाः = उरभ्राश्च ते प्रभूताः = प्रचुराः येषां तथा, अत्र गवादिपदं स्त्रीगवादीनामप्युपलक्षकम्, यद्वा गोपदस्य स्त्रीपुंगव - योरविशेषेण वाचकत्वादविरोध एव । महिषगवेलकशब्दयोश्च 'पुमान् स्त्रियाम्' इति एकशेषान्महिष्यादीनामपि ग्रहणम् बहुजणस्स " बहुजनस्य, अत्र जाति विवक्षयैकवचनं सम्बन्धसामान्ये च षष्ठी, तेन ' बहुजनैः' इत्यर्थो बोध्यः, अन अपत्यस्य गम्यमानत्वात् - बहुजनैरपि " अपरिभूया " अपरिभूताः = अतिरस्कृताः, यद्वा-'क्त' प्रत्ययार्थस्याविक्षितत्वात् अपरिभवनीयाः बहुजनैरपि पराभवितुमबहुत दयालु थे क्योंकि उनके भोजनालय में जो भोजनसामग्री बनती रहती थी वह इतनी अधिक मात्रा में बनती थी कि परिजनों के भोजन कर लेने पर भी वह बहुत अधिक बची रहती थी । अतः अवशिष्ट वह भोजन सामग्री दीन, अनाथ आदि जनों के लिये उनकी परिपालना के निमित्त वितरित होती रहती थी । (बहुदासी दास गोमहिसग वेलयप्प भूया ) वे अनेक गायें और भैंसों को रखते थे। तात्पर्य यह कि इनके घरों में बहुसंख्यक दासी दास थे, बहुसंख्यक गायें, भैंस मेढा और मेढी ये सब जानवर थे । ये श्रमणोपासक इतने अधिक भाग्यशाली थे कि ( बहुजणस्स अपरिभूया ) एकजन की तो क्या बात अनेक मनुष्य भी मिलकर इनका पराभव तिरस्कार नहीं कर सकते थे। अर्थात्वे श्रावक बडे शक्ति शाली और माननीय थे। अनेक जनों द्वारा भी ये अपरि
આવ્યું છે કે તે અતિશય દયાળુ હતા. કારણ કે તેમના લેાજનાલયમાં એટલી બધી લેાજનસામગ્રી રધાતી હતી કે તેમના પરિજનાએ લેાજન કર્યા પછી પણ ઘણી જ ખાદ્ય સામગ્રી પડી રહેતી. તે વધેલું અન્ન દીન, અનાથ माहि भनाने वहेथी देवातां यावतुं तुं. " बहुदासीदास गोम हिसगवेलयष्पभूया " तेभने त्यो भने हास, हासी, गाय, लेस, घेटां ने बेटी इतां. તે શ્રમણેાપાસકે એટલા બધા ભાગ્યશાળી હતા કે “ बहुजणस्स अपरिभूया એકતા શું પણ અનેક માણસો મળીને પણ તેમને પરાભવ કરી શકતા નહી. –કાઇ તેમને તિરસ્કાર કરી શકતું નથી. એટલે કે તેઓ શક્તિશાળી અને भाननीय हुता. अनेऽ भाणुसो द्वारा पशु अपरिभूत ( अनेय ) ता. उपभ १०६
શ્રી ભગવતી સૂત્ર : ૨
"