Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
ne
भगवती सूत्रे
" असहेज्जा" असहाय्याः - अविद्यमानं साहाय्यं देवादिसाहाय्यं स्वस्यैव धर्मज - नित सामर्थ्यातिशयात् येषां ते तथा । यद्वा 'स्वयं कृतं कर्मस्वयमेव भोक्तव्यम्' इति ज्ञात्वा मनोदौर्बल्याभावात् परसाहाय्यानपेक्षा इत्यर्थः । " देवा - सुर-नाग - जक्ख- रक्खस- किंनर किं पुरिस - गरुल - गंधव्त्र - महोरगा - इएहिं देवगणेहिं " देवा - सुर-नाग - सुवर्ण - यक्ष-राक्षस - किन्नर - किंपुरुष - गरुड़ - गन्धर्व - महोरगा - दिभिर्देवगणैः, तत्र - देवाः = वैमानिकाः, असुराः =असुरकुमाराः, नागाः=नागकुमाराः, असुरानागाः ' इमे उभये भवनपतयः, यक्षाः राक्षसाः किन्नराः किंपुरुषाः, एते चत्वारो व्यन्तरविशेषाः, गरुडाः = गरुहचिह्नयुक्ताः सुवर्णकुमाराः भवनपतिअन्तःकरण में यह पूर्णरूप से विश्वास था कि अपने ही धर्म के सेवन से जनित सामर्थ्यरूप अतिशय के सिवाय जीव का सहायक और कोई नहीं है, यदि सहायक कोई है तो वह एक अपने द्वारा सेवित धर्म है, अतः ये देवादिकों की सहायता की चाहना नहीं रखते थे । अथवा- स्वयं कृत कर्म जीव स्वयं ही भोगता है ऐसा जानकर अपने कृत कर्म के फल भोगने में उनके मन में दुर्बलता नहीं आती थी और ऐसी दुर्बलता के न आने से वे कृतकर्म के फल के भोगने में पर की सहायता की आकांक्षा भी नहीं रखते थे, निर्ग्रन्थ प्रवचन में ये श्रमणोपासक इतने अधिक दृढ थे कि इन्हें उस ( निगंथाओ पावयणाओ ) निर्मन्थप्रवचन से (देवासुर नागजक्ख रक्खस्स किंनर किं पुरिस गरुल गंधव्वमहोरगाइएहि देवगणेहिं ) देव- वैमानिक देव तथा असुर कुमार, नागकुमार, यक्ष राक्षस, किन्नर किंपुरुष ये यक्ष आदि चार व्यन्तविशेष गरुडresh चिह्नवाले सुपर्णकुमार, गंधर्व, और महोराग ये व्यन्तर विशेष
<<
6
ज्ञाता हुता. असहेज्जा " तेमना हृध्यमां से बात पर हृढ श्रद्धा ती ધર્માંના સેવનથી ઉત્પન્ન થયેલ સામર્થ્ય સિવાય જીવના કોઇ પણુ અન્ય સહા થક નથી. તેથી તે દેવાદિકની સહાયતાની ઇચ્છા રાખતા નહીં તે સમજતા હતા કે ધર્મ સિવાય જીવનો કોઈ પણ બીજો સહાયક હાતા નથી અથવા તેઓ સમજતા હતા કે પોતે કરેલાં કર્મોના ફળ જીવે ભાગવવા પડે છે. તેથી પાતે કરેલાં કર્મોના વિપાક ભાગવતા તેમના મનમાં દુખલતા અવતી નહી', અને દુખલતા નહીં આવવાથી કૃતાંનું ફળ ભોગવવામાં અન્ય કાઇની પણ મદદની આકાંક્ષા રાખતા નહીં. નિગ્રંથ પ્રવચનમાં એ શ્રાવકાને એટલી हढ શ્રદ્ધા હતી કે " निमगंथाओ पावयणाओ " નિગ્રંથ પ્રવચનથી (देवासुरनागजख रक्ख सकिंनरकिंपुरिस गरुल गंधव्वमहोरगाइ रहि देवगणेहि) वैमानि अहि देवा, मसुरसुसारी, नागडुभारी, यक्ष, राक्षस, डिनर, डियुरुष या यक्ष
શ્રી ભગવતી સૂત્ર : ૨