Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमेयचन्द्रिा टीका श० २७०५ सू०७ मैथुनसेवने असंयमनिरूपणम् (२९ सेणं सयसहस्रपुहत्तं जीवाणं पुत्तत्ताए हव्वं आगच्छइ" उत्कृष्टेन शतसहस्रपृथक्त्वं द्विरारभ्य नवलक्षं जीवानां पुत्रतया हव्यमागच्छति “ से तेणटेणं जाव हव्वं आगच्छइ " तत् तेनार्थेन यावत् हव्यमागच्छति इह यावत्पदेन एवमुच्यते जघन्येन एको वा द्वौ वा त्रयो वा उत्कृष्टतः शतसहस्रपृथक्त्वं जीवानां पुत्रतया' इत्यस्य ग्रहणं भवति । मैथुनवृत्तिकोनाम संयोगः समुत्पद्यते इत्युक्तम् ।। मू० ६ ॥ ___ अथ मैथुनस्यैवासंयमकारणत्व प्रदर्शनाय प्रश्नयन्नाह-' मेहुणेणं' इत्यादि
मूलम्-“ मेहणे णं भंते सेवमाणस्स केरिसए असंजमे कज्जइ, गोयमा ! से जहानामए केइ पुरिसे रूयनालियं वा ब्रर नालियं वा तत्तेणं कणएणं समभिद्धंसेजा एरिसएणं गोयमा ! मेहणं सेवमाणस्स असंजमे कजइ, सेवं भंते जाव विहरइ ॥७॥
छाया-मैथुनं खलु भदन्त ! सेवमानस्य कीदृशोऽसंयमः क्रियते ? गौतम ! तद् यथा नामकः कोऽपि पुरुषः रूतनालिकां वा बूरनालिका वा तप्तेन कनकेन जघन्य की अपेक्षा से कहा गया जानना चाहिये । तथा जब इसी बात का ( उक्कोसेणं ) उत्कृष्टरूप से विचार किया जाता है-तब तो (सयसहस्सपुहत्तं जीवाणं पुत्तत्ताए हवं. आगच्छइ ) दो लाख से लेकर नौ लाख तक जीव एक साथ पुत्ररूप से उत्पन्न हो सकते हैं। ( से तेणटेणं जाव हव्यं आगच्छइ ) इस कारण हे गौतम ! मैंने ऐसा कहा है कि कम से कम एक साथ एक दो अथवा तीन पुत्रतक उत्पन्न हो सकते हैं और उत्कृष्ट से दो लाख से लेकर नौ लाखतक जीव एक साथ पुत्ररूप से उत्पन्न हो सकते हैं । सू०६ ॥ ___ मैथुन असंयम का ही कारण है इस बात को दिखाने के लिए सूत्रकार
धारे ( सयसहस्सपुहत्तं जीवाण पुत्तत्ताए हवं आगच्छइ ) मे सामथी न सायो २४ साथै सतान३५ त्पन्न यश . (से तेणट्रे णं जाव हव्व आगच्छइ) गौतम ! ते २णे ई मे हुँ छु मे साथे माछामां એાછા એક, બે અથવા ત્રણ જીવો અને વધારેમાં વધારે બે લાખથી નવ साम वो पुत्र३पे उत्पन्न 25 श छ. ॥ सू. १ ॥
મથુન અસંયમનું જ કારણ છે, એ વાત દર્શાવવા માટે સૂત્રકાર કહે છે
શ્રી ભગવતી સૂત્ર : ૨