Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
८२८
भगवतीसूत्रे कडाए जोणीए मेहुणवत्तिए नाम संजोए समुपज्जइ" स्त्रियाः पुरुषस्य च कर्म कृतायां योन्यां मैथुनदृत्तिको नाम संयोगः समुत्पद्यते " इत्थीए पुरिसस्स य" इत्यस्य खलु 'मेहुणवत्तिए नामं संजोए समुपज्जइ" इत्यनेन सम्बन्धः । कस्या मसौ मैथुनवृत्तिकः संयोगः स्त्रियाः पुरुषस्य च समुत्पद्यते तत्राह-" कम्मकड़ाए जोणीए' ति कर्मकृतायो योन्याम् नामकर्मनिर्वतितायां योनौ योन्याम् “ मेहुणवत्तिए नाम संजोए" मैथुनवृत्तिको नाम संयोगः मैथुनस्य वृत्तिः प्रवृत्तिर्यस्मिन् असौ मैथुनवृत्तिकः अथवा मैथुनं प्रत्ययो हेतुर्यस्मिन् असौ स्वार्थिककात्यये कृते सति मैथुनमत्ययिकः नामेतिनाम नामवतोरभेदात् । एतन्नामकः संयोगः संपर्कः " समुपज्जइ" समुत्पद्यते "ते दुहओ सिणेहं संचगंति " तौ द्विधा स्नेहं संचिनुतः " ते इति " तौ स्त्री पुरुषौ " दुहओ" द्विधा उभयतः " सिणेहं " स्नेहं शुक्रशोणितलक्षणम् “संचिणंति" संचिनुतः संबन्धयतः “ तत्थ णं " तत्र खलु “जहन्नेणं एको वा दो वा तिण्णि वा " जघन्येन एको वा द्वौ वा त्रयो वा “उक्को. समुपज्जइ) इसके साथ संबंध है ! अर्थात् स्त्री और पुरुष का मैथुनवृत्तिक नाम का संयोग उत्पन्न होता है । उनका यह संयोग किसमें उत्पन्न होता है तो इसके लिये कहा गया है कि ( कम्मकडाए जोणीए) कर्मकृत योनिमें उत्पन्न होता है। कर्मकृत का तात्पर्य है नामकर्म के द्वारा निर्वतित निष्पन्न जो योनि है वह कर्मकृत योनि है निर्माण नामकर्म के उदय से होती है। इस मैथुन वृत्तिक नामका संयोग उत्पन्न होने के कारण ( ते दुहओ सिणेहं संचिणंति ) वे दोनों आपस में मिलकर अपने शुक्र और शोणितरूप स्नेहको परस्पर में संमिलित करते हैं । ( तत्थ णं जहन्नेणं एको वा दो वा तिणि वा, उसमें एक या दो अथवा तीन पुत्र सन्तान एक साथ उत्पन्न हो सकते हैं । यह कथन थाय छे. ( इत्थीए पुरिसस्स ) न ( मेहुणवत्तिए नाम संजोए समुप्पज्जइ) साथे સંબંધ છે. એટલે કે સ્ત્રી અને પુરુષમાં મૈથુન વૃત્તિક નામનો સંગ ઉત્પન્ન થાય છે. તેમને તે સંયોગ કયાં ઉત્પન્ન થાય છે તે બતાવવા માટે કહ્યું છે (कम्मकडाए जोणिए ) ते सयो त योनिम उत्पन्न थाय छे. નામકર્મ દ્વારા નિર્મિત જે યોનિ છે તેને કર્મકૃત યોનિ કહે છે. તે મૈથુન वृत्ति नामनी सया उत्पन्न यता (दुहओ सिणेह संचिणंति ) ते भन्ने सભેગા કરીને પિતાના શુક અને શેણિત રૂપ સ્નેહને પરસ્પર એકત્ર કરે છે. (तत्थ णं जहन्नेण एको वा दो वा तिण्णि वा) तेमा माछामा माछा मे, અથવા બે અથવા ત્રણ સંતાન એક સાથે ઉત્પન્ન થાય છે. અને વધારેમાં
શ્રી ભગવતી સૂત્ર : ૨