Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
॥ अथ द्वितीयशतके तृतीयोदेशकः प्रारभ्यते ॥ तृतीयोद्देशकस्य संक्षिप्तविषयविचारः कतिपृथिव्यः सन्ति? इतिप्रश्नः। सप्तपृथिव्यः रत्नपभा. शर्करामभा. वालुका-प्रभा. पंकप्रभा. धूमप्रभा. तमामभा. तमस्तमःममा इत्युत्तरम्। सर्वे जीवाः पूर्व नरकेऽनेकवारं समुत्पन्नाः किमिति गौतमस्य प्रश्नः, सर्वे अनेकवारं नरके समुत्पन्ना इत्युत्तर भगवतः । जीवाजीवाभिगमसूत्रीय द्वितीयोद्देश कस्यातिदेशः। उद्देशकपरिसमाप्तिश्चेति ॥
द्वितीयशतके द्वितीयोद्देशकं समाप्य तृतीयोद्देशकः प्रारभ्यते । अस्य तृतीयोद्देशकस्य द्वितीयोद्देशकेन सहायमभिसंबन्धः द्वितीयोद्देशके समुद्घाताः निरू
॥ दूसरे शतक के तीसरे उद्देशक का प्रारंभ ॥ तृतीय उद्देशक के विषयों का विवरण संक्षेपमे इस प्रकार से हैपृथिवी कितनी हैं ऐसा प्रश्न ।
पृथिवी सात हैं-रत्नप्रभापृथिवी १, शर्करामभापृथिवी २, बालुकाप्रभापृथिवी ३, पंकप्रभापृथिवी ४, धूमप्रभापृथिवी ५, तमःप्रभापृथिवी ६, तमस्तमःप्रभापृथिवी ७, ऐसा उत्तर । समस्त जीव क्या पहिले अनेक बार नरकों में उत्पन्न हुए हैं ऐसा गौतम का प्रश्न । हां, समस्त जीव पहिले अनेक बार नरकों में उत्पन्न हुए हैं ऐसा भगवान का उत्तर । जीवाजीवाभिगमसूत्र संबंधी द्वितीय उद्देशक का अतिदेश, उद्देशक की परिसमाप्ति ।
द्वितीय शतक में द्वितीय उद्देशक को समाप्त करके सूत्रकार अब तीसरे उद्देशक को प्रारंभ करते हैं। इस तृतीय उद्देशक का द्वितीय
બીજા શતકના ત્રીજા ઉદ્દેશકનો પ્રારંભ– ત્રીજા ઉદ્દેશકના વિષયોનું સંક્ષિપ્ત વર્ણન આ પ્રમાણે છે.
प्रश्न-पृथ्वी की छ? उत्तर-पृथ्वी सात छ-(१) २त्नप्रभावी (२) २४शमा (3) algital (४) ५४मा (५) धूमप्रभा (6) तमामा (७) तमतमामा पृथ्वी
ગૌતમને પ્રશ્ન-શું સમસ્ત જ પહેલાં અનેકવાર નરકમાં ઉત્પન્ન થયા હોય છે? ઉત્તર-હા સમસ્ત જી અનેકવાર નરકમાં ઉત્પન્ન થાય હોય છે. જીવાજીવાભિગમ સૂત્રના બીજા ઉદ્દેશકનો અતિદેશ-ઉદેશકની સમાપ્તિ.
બીજા શતકના બીજા ઉદ્દેશકની પૂર્ણાહુતિ કરીને હવે સૂત્રકાર ત્રીજા ઉદ્દેશકને પ્રારંભ કરે છે. આ ત્રીજા ઉદ્દેશકને બીજા ઉદ્દેશક સાથે આ પ્રકારના
શ્રી ભગવતી સૂત્ર : ૨