Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
८०२
भगवती सूत्रे
देवस्य नान्यासामग्री भवति अपितु स्वात्मनैव देव्यादिकं संपाद्य परिभुंक्ते इति । अथवा - इदं प्रतिपादयति - एगे वि य इत्यादि "एगे त्रि य णं जीवे” एकोऽपि च स्वल जीवः "एगेणं समएणं " एकस्मिन् समये “ दो वेयं बेएइ " द्वौ वेदौ वेदयति " तं जहा " तद् यथा “ इत्थिवेयं च पुरिसवेयं च " स्त्रीवेदं च पुरुष वेदं च " एवं परउस्थिययत्तत्वया नेयव्त्रा " एवं परयूथिकवक्तव्यता नेतव्या ज्ञातव्या " जाव इत्थिवेयं च पुरिसवेयं च " यावत् स्त्रीवेदं च पुरुषवेदं च पर यूथिक वक्तव्यता च इत्थम् । यावत्पदेन इदं दृश्यम् - " जं समयं इत्थिवेयं वे इ तं समयं पुरिसवेयं वेइ जं समयं पुरिसवेयं वेएइ तं समयं इस्थिवेयं वेएइ इत्थीarea वेयणाए पुरिसवेयं वेदह, पुरिसवेयस्स वेपणre इथिवेवं वेएइ एवं खलु एगे वियणं जीवे . एगेणं समएणं दो वेयं वेएइ. इत्थियेयं च पुरिसवेयं च " शरीर के दो रूप बनाता है। एक देव का रूप और दूसरा देवीका रूप । सो देव का रूप देवी के साथ वैषयिक सुख का अनुभव करता है । इस तरह से अपने ही दो रूप होने के कारण वही एक ही समय में दो वेदों का अनुभव करता है- एक पुरूष वेद का दूसरे स्त्रीवेद का । इस तरह से एक ही जीव एक ही काल में दो वेदों का अनुभव करता है यह कथन बन जाता है । ( एवं परउत्थियबत्तव्वया नेयव्वा ) इस प्रकार से अन्यतीर्थिकों की वक्तव्यता जाननी चाहिये ( जाब इत्थवेयं च पुरिसवेयं च ) इस पाठ को लगाने के लिये ( जाव ) पद से सूचित पाठ इस प्रकार से है – “ जं समयं इत्थियवेयं बेएइ, तं समयं पुरिनबेयं वेएइ, जं समयं पुरिसवेयं वेएइ, तं समयं इत्थिअवेयं वेएइ, इत्थिdura daणाए पुरिसवेएं वेएइ, पुरिसवेयस्स वेपणाए इत्थियवेयं वे एइ, एवं खलु एणे बिघणं जीवे एगेणं समएणं दो वेयं वेएह, इत्थवेषं च અનાવે છે—એક દેત્રનું રૂપ અને ખીજુ` દેવીનું રૂપ, તે દેવનું સ્વરૂપ દેવીરૂપની સાથે વિષયસુખ ભાગવે છે. આ રીતે પેાતાનાં જ બે રૂપ અનાવવાને કારણે તે જીવ એક સાથે પુરુષવેદ અને સ્ત્રીવેદના અનુભવ કરે છે. આ રીતે એક જ જીવ એક સમયે એ વેદનુ વેદન કરે છે. આ પ્રકારની માન્યતા અન્ય તી િકા ધરાવે છે.
( एवं परउस्थियव व्वया नेयव्वा ) मा प्राश्नी मन्यतीर्थिनी मान्यता समन्वी ( जाव इत्थिवेयं च पुरिसवेयं च ) मा पाउने ब्लेडवा भाटे ( जाब ) पहथी सूचित थती पाह याप्रमाणे छे - ( ज समय इत्थियवेय' बेएइ, त समय पुरिसवेय' वेएइ, जं समय पुरिसवेयं बेएइ, तं समयं इस्थिdr des, इत्थवेस बेयणाए पुरिसवेद वेएइ, पुरिसवेयस्स वेयणाए इत्थियवे य der, एवं खलु एगे वियण जीवे एगेण समरण दो वेय वेes, इत्थि -
શ્રી ભગવતી સૂત્ર : ૨