Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
८०८
भगवतीसूत्रे विशेष बलशाली ‘महाजसे ' महायशाः = विशालकीर्तिसंपन्नः, ' महासोक्खे' महासौख्यः विशिष्ट सुखशालो · महाणुभावं' महानुभावः अचिन्त्यप्रभावयुक्तः, " हारविराइयवच्छे" हारविराजितवक्षाः हारशोभितवक्षस्थलः "कडयतुडियथं भियभुए " कटकत्रुटितस्तम्भितभुजः, तत्र कटकैः वलयैः, त्रुटितैः = बाहुरक्षकभूषणविशेषैः स्तम्भितान्स्तब्धीभूता सज्जितेत्यर्थः भुजा यस्य स तथा वलयबाहु. रक्षिकाभिधालङ्कारयुक्त इत्यर्थः। “ अंगयडलमट्ठगंडयलकण्णपीठधारी" अङ्गद कुण्डलमृष्टगण्डतलकर्णपीठधारी-अङ्गदानि बाह्वाभरणानि, कुण्डलाभ्यां मृष्टे घर्षिते गण्डतले कपोलयुगले, कर्णपीठं-कर्णाभरणश्च, तेषां धरः तच्छीलो यः स तथा बाह्वाभरणकुण्डलकर्णपीठाभिधभूषणभूषित इत्यर्थः ‘विचित्तवत्थाभरणे' विचित्रवस्त्राभरणः-विचित्राणि नानाप्रकाराणि वस्त्राणि आभरणानि च यस्य स तथा “ विचित्तमालामउलिमउडे " विचित्रमालामौलिमुकुटः अत्र प्राकृतत्वात् मौलिशब्दस्य परनिपातस्तेन मौलिशब्दो विचित्रशब्दात्पूर्व संयोज्यः । अतःमौलिविचित्रमालामुकुट इति, तथा च मौलौ = मस्तके विचित्राः = नानाप्रकाराः माला-पुष्पसजः मुकुटश्च यस्य स तथा “ कल्लाणगपवरवत्थपरिहिए" कल्याणक प्रवरवस्त्रपरिहितः, अत्रा पि 'परिहित' शब्दस्य व्यत्ययस्तेन परिहित कल्याणकमअचिन्त्य प्रभाव से जो युक्त होता है, जिसका वक्षःस्थल सदा हारसे सुशोभित रहा करता है जिसकी दोनों भुजाएँ वलय और त्रुटित-बाहुरक्षक भूषणविशेषों से सजित रहती हैं, अंगदों को, भुजाओं के भूषणों से, कुंडली से मृष्ट दोनों कपोलों को, तथा कर्णपीठ-कर्ण के आभूषणा विशेष को जो सदा धारण किये रहता है-अर्थाद-जिसके दोनों भुजा अंगदों से सदा मंडित रहते हैं, गोल कपोलपाली जिसकी कुंडलों की कांति से सदा चमकती रहती है और काभरणविशेषों से जिसके दोनों कान विशेषरूप से विभूषित रहते हैं, वस्त्र और आभरण जिसके विविध प्रकार के होते हैं, जिसके मस्तक ऊपर नाना प्रकार की पुष्प હોય છે. જેનું વક્ષસ્થળ સદા હારથી શોભતું હોય છે. જેની બને ભુજાઓ વલય અને ત્રુટિત ( બાહ રક્ષક આભૂષણો ) થી વિભૂષિત હોય છે, જેના બને હાથ અંગદે (અભૂષણ વિશેષ) થી સદા વિભૂષિત હોય છે, જેમના ગાલ કુંડળોની કાન્તિથી સદા ચમકતા રહે છે, અને કર્ણપીઠ ( કણના આભૂ ષણ) થી જેમના બન્ને કર્ણ સદા વિભૂષિત રહે છે, જેનાં વસ્ત્ર અને અભૂષણે વિવિધ પ્રકારના હોય છે, જેમના મસ્તક પર વિવિધ પ્રકારની પુષ્પમાળાઓ અને મુગટ રહે છે, માંગલિક અને શ્રેષ્ઠ વસ્ત્રોને જે સદા ધારણ કરે છે
શ્રી ભગવતી સૂત્ર : ૨