Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमेयचन्द्रिा टीका श. (उ०५ सू०१ अन्यमतनिरासपूर्वकस्वमतनिरूपणम् ८०७ स्थितिकेषु इत्यर्थः । एतादृशेषु देवलोकेषु निम्रन्थो देवतया उववत्ता भवति इति संबन्धः । तत्र स कीदृशो भवतीत्याह-' से ण ' इत्यादि ' से णं तत्थ ' स खलु तत्र-देवलोकेषु कस्मिंश्चिदेवलो के 'देवे भवइ' देवो भवति देवतयोत्पद्यते । सदेव स्तत्र कीदृशो भवतीत्याह-'महडिए' महर्द्धिकः विमानपरिवारादि ऋद्धियुक्तः 'जाव ' यावत् , यावत्पदेन ' महज्जुइए महाबले महाजसे महासोक्खे महाणुभावे हारविराइयवच्छे कडयतुरियथंभियभुए अंगयकुंडलमट्टगंडयलकण्णपीठधारी विचितवत्थाभरणे विचित्तमालामउलिमउडे कल्लाणगपवरवत्थपरिहिए कल्लाणगपवर मल्लाणुलेवणे भासुरबोंदी पलंबवणमालधरे दिव्वेणं वण्णेणं दिव्वेणं गंधेणं दिवेणं रूवेणं एवं फासेणं संघाएणं संठाणेणं दिव्याए इडीए जुईए पभाए छायाए दिव्वाए अच्चीए दिव्वेणं तेएणं दिव्वाए लेस्साए ॥ ___ छाया- महाद्युतिकः महाबलः महायशाः महासौख्यः महानुभावः हारविराजितवक्षाः कटकत्रुटितस्तम्भितभुजः अङ्गदकुण्डल मृष्ट गण्डतलकर्णपीठधारी विचित्रवस्त्राभरणः विचित्र मालामौलिमुकुटः कल्याणकाररवस्त्रपरिहितः कल्याणकप्रवरमाल्यानुलेपनः भास्वरबोन्दिः प्रलम्बवनमालाधरः दिव्येन वर्णेन दिव्येन गन्धेन दिव्येन रूपेण एवं स्पर्शेन संघातेन, संस्थानेन दिव्यया ऋद्धया धुत्या प्रभया छायया दिव्येन अर्चिषा दिव्येन तेजसा दिव्यया लेश्यया' इति संग्रहः " महज्नुहए " महाद्यतिका विशिष्टशरीराभरणादि प्रभाभास्वरः, 'महाबले ' महाबलः भरे हुए रहते हैं एवं जहां पर रहने वाले देवों की स्थिति एक दो आदि सागरोपम की होती है । ऐसे देवलोकों में से किसी एक देवलोक में वह निम्रन्थ साधु का जीव देव की पर्याय से उत्पन्न होता है। वहां पर वह कैसा देव होता है तो इसके लिये समझाते हुए प्रभु कहते हैं कि (से गं तस्थ देवे भवइ महिडिए जाव महज्जुइए ) वह वहां पर ऐसा देव होता है कि जिस की विमानपरिवारादिरूप ऋद्धि बहुत अच्छी होती है-जिसकी द्युति बहुत अधिक होती है, जो विशिष्ट बलशाली होता है, विशाल कीर्ति से जो संपन्न होता है, विशिष्ट सुखशाली होता है, દેવની ભસ્થિતિ એક બે આદિ સાગરોપમની હોય છે. એવા દેવકોમાંના કેઈ એક દેવલેકમાં તે નિગ્રંથ સાધુને જીવ દેવની પર્યાયે ઉત્પન્ન થાય છે. તે દેવની અદ્ધિ કેવી હોય છે તે બતાવવાને માટે પ્રભુ ગૌતમને કહે છે કે (से णं तत्थ देवे भवइ महिडिढए जाब महज्जुइए ) त्यां ते मेवा हमने छ કે જેની વિમાન પરિવાર આદિ રૂપ ઋદ્ધિ ઘણી જ સારી હોય છે, જેની ઘતિ ઘણી જ વધારે હોય છે, જે વિશિષ્ટ બળસંપન્ન હોય છે, જે વિશિષ્ટ કીર્તિ અને વિશિષ્ટ સુખસંપન્ન હોય છે, અને જે અચિન્ય પ્રભાવવાળો
શ્રી ભગવતી સૂત્ર : ૨