Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
७८८
भगवतीसूत्रे विस्तरभयादत्रनोच्यते अथ 'जाव अलोगो इति पदेन पञ्चविंशतितमलोकद्वारमाह—'अलोगेणं भंते ' इत्यादि । “अलोगेणं भंते ! किण्णाफुडे कइहिं वा काएहि पुच्छा, गोयमा ! नो धम्मत्थिकारणं फुडे जाव नो आगासत्थिकारणं फुडेआगासत्थिकायस्सदेसेणं फुडे. आगासत्थिकायस्स पएसेहिं फुडे, नो पुढवीकारणं फुडे जाव नो अद्धासमएणं फुडे. एगे अजीवदव्वदेसे. अगुरुलहुएहि अणंतेहिं. अगुरुलहुयगुणेहिं संजुत्ते सव्वागासअणंतभागूणे" __ छाया–अलोकः खलु भदंत! केन स्पृष्टः कतिभिर्वा कायैः " पृच्छा " गौतम ! नो धर्मास्तिकायेन स्पृष्टः यावत् नो आकाशास्तिकायेन स्पृष्टः आकाशास्तिकायस्य देशेन स्पृष्टः आकाशास्तिकायस्य प्रदेशःस्पृष्टः नो पृथिवीकायेन स्पृष्टः यावत् नो अद्धासमयेन स्पष्टः एकः अजीवप्रदेशः अगुरुलघुकैरनन्तैः अगुरुलघुकगुणैः संयुक्तः सर्वाकाशाऽनन्तभागोनः " इति"। का तो विवेचन इस प्रकार से है बाकी के बारहवें आदर्श द्वार से चौबीस ये लोकदारतक जो और द्वार हैं उनके विषय में वक्तव्य बहुत है सो यह सब प्रज्ञापना सूत्र में, इन्द्रियपद में, प्रथम उद्देशक में देख लेना चाहिये, विस्तार हो जाने के भय से यहां नहीं कहा जाता है । ( जाव अलोगो) इस पद द्वारा सूत्रकार ने पचीसवां द्वार कहा है, इस द्वार में गौतमस्वामी ने प्रभु से ऐसा प्रश्न किया है कि-(अलोगे णं भंते ! किण्णा फुडे, कइहिं वा काएहिं पुच्छा ?" उत्तर-( गोयमा ! नो धम्मत्थिकारणं फुडे, जाव नो आगासत्थिकाएणं फुडे, आगासस्थि कायस्स देसेणं फुडे, आगासस्थिकायस्स पएसेहिं फुडे, नो पुढवी कारणं फुडे, जाव नो अद्वा समएणं फुडे एगे अजीवदव्वदेसे अगुरुलहुएहिं अणंतेहिं अगुरुलहुय गुणेहिं संजुत्ते सव्वागास अणंतभागूणे) પ્રમાણે છે. બાકીનાં બારથી લઈને ચાવીસમાં દ્વાર સુધીનું એટલે કે (આદર્શ દ્વાર) થી લઈને (લેકદ્વાર) સુધીનું વિવેચન વધારે લાંબું છે. વિસ્તાર થઈ જવાના ભયથી તે દ્વારેનું વિવેચન અહીં આપ્યું નથી. તે વિવેચન प्रज्ञापन। सूत्रना पडे। देशना (धन्द्रिय५६) भांथीवांया से (जाव अलोगो) આ પદ દ્વારા સૂત્રકારે પચીસમાં દ્વારનો ઉલ્લેખ કર્યો છે. આ દ્વારમાં ગૌતમ स्वामी महावीर प्रभुने पूछयु छ :-( अलोगे ण भंते ! किण्णा फुडे, कहि वा काएहिं पुच्छा) उत्तर- ( गोयमा ! नो धम्मस्थिकारण फुडे, जाव नो आगासत्थिकारण फुडे, आगासस्थिकायस्स देसेण फुडे, आगासत्थिकायस्स पएसेहिं फुडे, नो पुढवीकारण फुडे, जाव नो अद्धासमए ण फुडे, एगे अजीघदव्वदेसे अगुरुलहुएहि अणंतेहिं. अगुरुलहुयगुणेहि सजुत्ते सव्वागास अणंत
શ્રી ભગવતી સૂત્ર : ૨