Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
७७२
भगवतीस्त्रे पिताः। तेषु च समुद्घातेषु मारणान्तिक समुद्घातोऽपि विद्यते। मारणान्तिक समुदयातेन च समवहताः केचन पृथिवीषु च समुत्पद्यन्ते इतिजीवोत्पत्तिकारणभूताः पृथिव्यः इतिपृथिवीपतिपादनं तथा द्वितीयशतकस्य द्वारगाथायां "पुढवी" इति कथितं तत्पतिपादनञ्च भवतीत्यनेन संबन्धेनायातस्यास्य तृतीयोद्देशकस्येदमादिम सूत्रम् “ कइणं भंते पुढवीओ" इत्यादि ॥ मू०१ ॥
मूलम्-कहणं भंते पुढवीओ पण्णत्ताओ, जीवाभिगमे नेरइयाणं जो वितिओ उद्देसो सो णेयवो पुढवी ओगाहित्ता, निरया संठाणमेव बाहलं " विक्खंभपरिक्खेवो वण्णो गंधोय फासोय ॥१॥ जाव किं सव्वे पाणा४ उववन्नपुव्वा, हंता गोयमा ! असई अदुवा अणंतक्खुत्तो
पुढवी उद्देसो ॥सू०१॥ उद्देशक के साथ इस प्रकार से सम्बन्ध है-द्वितीय उद्देशक में समुद्घातों की निरूपणा हुई है। इन समुद्घातों में एक मारणान्तिक समुद्घात भी है। मारणान्तिक समुद्घात करने वाले कितनेक जीव पृथिवीयों में उत्पन्न हो जाते हैं । इसलिये जीवों की उत्पत्ति के स्थानभूत उन पृथिवियों का प्रतिपादन करना तथा द्वितीयशतक की द्वारगाथा में प्रतिपादित पृथिवी का निरूपण करना यह प्रसङ्गोपात्त ही है अतः इस सम्बन्ध को लेकर इस तृतीय उद्देशक का प्रारंभ हुआ है। इसका सर्वप्रथम यह सूत्र है—(कइणं भंते ) इत्यादि । સંબંધ છે-બીજા ઉદ્દેશકમાં સમુદ્રઘાતની નિરૂપણ કરવામાં આવી છે. તે સમુદ્દઘાતમાં એક મારણાનિક સમુદ્દઘાત પણ છે મારાન્તિક સમુદઘાત કરનાર કેટલાક છે નરકમાં (પૃથ્વીએમાં) ઉત્પન્ન થાય છે. તેથી જીવોની ઉત્તિના સ્થાન રૂપ તે પૃથ્વીઓનું પ્રતિપાદન કરવાનું તથા બીજા શતકની દ્વારગાથામાં પ્રતિપાદિત પૃથ્વીનું નિરૂપણ કરવાનું પ્રસંગોચિત લાગે છે. તે એ પ્રકારનો સંબંધ હોવાથી આ ત્રીજા ઉદ્દેશકને પ્રારંભ કરવામાં આવ્યું છે. तनु भौथी पडेदु सूत्र मा प्रभाले छ-" कइणं भंते !" या
શ્રી ભગવતી સૂત્ર : ૨