Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमेयचन्द्रिका टीका श० २ ७0 ४ सू०१ इन्द्रियस्वरूपनिरूपणम् ७८३ अलोकः इन्द्रियोद्देशः ।
मूले गाथाखण्डमुक्त्वा ' जाव' इत्युक्तमिति यावत्पदेन संपूर्ण पञ्चविंशति द्वारयुक्तं गाथाद्वयं संग्राह्यम् । अत्र कियत्पर्यन्तमित्याह-'अलोगो' अलोकः अलोकशब्दपर्यन्तमिति । गाथाद्वयं चेदम्--
"संठाणं बाहल्लं पोहत्तं कइपदेस ओगाढे । अप्पाबहुपुट्टविट्ठ, विसय अणगार आहारे ॥ १॥ अदाय असीयमणी, दुद्धपाणे तेल्ल फाणिय वसाय, कंबल थूणा थिग्गल, दीवोदहि लोगऽलोय ॥ २ ॥ छाया-संस्थानं १, बाहल्यं २, पृथुत्वं ३, कतिपदेशाः ४, अवगाढानि ५, अल्पबहुत्वं ६, स्पृष्टानि ७, प्रविष्टानि ८, विषयाः ९, अनगारः१०, आहारः११ ॥ १॥ आदर्शश्च १२, असिश्च १३, मणिः १४ दुग्धं १५, पानं १६, तैलं:१७, फाणितं १८, वसा च १९, कम्बलं २०, स्थूणा २१, थिग्गलं ( देशी भित्ति द्वारम २२, द्वीपोदधिः २३, लोकः २४, अलोकः २५ ।। २॥ इति । "इंदिय उद्देसो' इन्द्रियोद्देशः गाथाद्वयोक्त पञ्चविंशति विषययुक्त इन्द्रिय प्रति
( संठाणं पाहल्लं पोहत्तं कह पएस ओगाढे । अप्पाबहु पुट्ठपविट्ठ, विसय अणगार आहारे ॥१॥ अहा य असी य मणी, दुद्धपाणे तेल्ल फाणिय वसाय । कंवल, थूणा थिग्गल दीवोदहि लोगाऽलोय॥२॥
( इति इंदियउद्देसो ) इन दो गाथाओं द्वारा यह कहा गया है कि इन पचीस द्वारों से युक्त इन्द्रियों के प्रतिपादन करने वाले इन्द्रियनामक प्रज्ञापना सूत्र के पन्द्रहवें पद का प्रथम उद्देशक है-सो वह उद्देशक यहां सम्पूर्ण रूप से कह लेना चाहिये । ताकि इन्द्रिय संबंधी समस्त कथन (Aथा २३ ४रीने (अलोक ) सुधीनी पयास द्वाराथी युत २ था। अ५ કરવી જોઈએ તે બે ગાથાઓ નીચે પ્રમાણે છે.
(संठाणं बाहल्लं पोहत्तं कइपएस ओगाढे ) ( अप्पाबहु पुट्ठपविठ्ठ, विसय अणगार आहारे ॥ १॥ (अदाय असीय मणी, दुद्धपाणे तेल्ल फाणिय वसा य । (कंबल थूणा थिग्गल दीवोदहि लोग ऽ लोय ॥२॥
( इति इंदिय३ सो) मे आयाम द्वारा से अवाम माव्यु छ કે આ પચીશ દ્વારો વાળી, ઈન્દ્રિયોનું પ્રતિપાદન કરનાર, પ્રજ્ઞાપના સૂત્રના ઈન્દ્રિય નામના પદનો પહેલે ઉદ્દેશક છે, તે ઉદ્દેશક અહીં પૂરે પૂરે કહે જોઈએ. તેમ કરવાથી ઇન્દ્રિય વિષેનું સમસ્ત વર્ણન સમજી શકાશે. તે
શ્રી ભગવતી સૂત્ર : ૨