Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमेयचन्द्रिका टीका श० २ उ० ४ सू० १ इन्द्रियस्वरूपनिरूपणम् ७८५ तच्चेदम्-श्रोत्रचक्षुर्घाणानाम् अङ्गुलासंख्येयभागपरिमितं पृथुत्वम्. जिहवेन्द्रियस्य नवाङ्गुलपरिमितं पृथुत्वम् । स्पर्शनेन्द्रियस्य शरीरमानम् . यस्य यादृशं शरीरमल्पं वा बहु वा भवति तावदेव पृथुत्वम् तदीय स्पर्शेन्द्रिस्य भवति ३ । “कइपएस" कतिप्रदेशम्, अनन्त प्रदेशिकानि पश्चापीन्द्रियाणि अर्थात् प्रत्येकेन्द्रियेण असंख्याताऽऽसंख्याताऽऽकाशप्रदेशा अवगाहाः प्रत्येकमिन्द्रिये अनन्ताऽनन्त पुद्गलाः सन्ति । अत एव पश्चापीन्द्रियाणि अनन्तप्रदेशकानि सन्ति४ ॥'ओगाढे त्ति' अवगाढम्. असंख्येय-प्रदेशावगाढानि पञ्चापीन्द्रियाणि ५ ॥ “ अप्पाबहु" इति अल्प बहुत्वम् . सर्वस्तोकं चक्षुरिन्द्रियमवगाहनातः, ततः श्रोत्रेन्द्रियं संख्यातगुणम् । घ्राणेन्द्रियं संख्यार.गुणम् । ततो रसनेन्द्रियमसंख्येयगुणम्. ततः स्पर्शनेअंगुल प्रमाण है । स्पर्शन इन्द्रिय का पृथुत्व-अपने २ शरीर के प्रमाण तुल्य होता है जिसका शरीर जैसा छोटा बड़ा होता है उसकी स्पर्शन इन्द्रिय की पृथुता वैसी ही होती है । " कइपएस" द्वार में यह स्पष्ट किया गया है कि पांचों ही इन्द्रियां अनंत प्रदेशों से निष्पन्न हुई हैं। अर्थात् प्रत्येक इन्द्रियने असंख्यातर आकाशप्रदेशोंका अवगाढ किया हैं, और एक एक इन्द्रियमें अनंत अनंत पुद्गल लगे हुए हैं।
ओगाढ द्वार में यह कहा गया है कि ये समस्त इन्द्रियां असंख्यात प्रदेशों में अवगाढ हैं । अप्पा बहुत द्वार में यह समझाया गया है कि अवगाहना की अपेक्षा सब से स्तोक चक्षु इन्द्रिय है । चक्षु इन्द्रिय से संख्यातगुणी अवगाहना वाली श्रोत्रेन्द्रिय है। श्रोत्रेन्द्रिय से संख्यात. गुणी अवगाहनावाली घ्राणेन्द्रिय है। घ्राणेन्द्रिय से असंख्यातगुणी અસંખ્યાતમાં ભાગ પ્રમાણ છે, જીભની દીર્ઘતા નવ આંગળ પ્રમાણ છે, સ્પશે. ન્દ્રિયની દીર્ઘતા પિત પિતાના શરીરના પ્રમાણ જેટલી હોય છે. શરીર જેવું નાનું કે મેટું હોય છે તે પ્રમાણે જ સ્પર્શેન્દ્રિય પણ નાની મોટી દીર્ઘતા पाणी डाय छे. ( कइपएसे ) नामना बारमा से २५०ट ४२वामां माव्यु. छे. કે પાંચે ઈન્દ્રિયે અનંત પ્રદેશથી નિષ્પન્ન છે. એટલે કે પ્રત્યેક ઈદ્રિયને અસં. ખ્યાત અસંખ્યાત આકાશ પ્રદેશ અવગાડ્યા છે અને દરેક ઈદ્રિયમાં सनत पुस मागेसा छ. ( ओगोढ) द्वा२मां से मताव्यु छ ॐ मधी छन्द्रयो असन्यात प्रदेशमा माद छ. ( अप्पाबहुय ) द्वारभां से બતાવ્યું છે કે અવગાહનાની અપેક્ષાએ સૌથી સૂમ ચક્ષુઈન્દ્રિય છે ચક્ષુ ઈન્દ્રિયથી સંખ્યાતગણી અવગાહના શ્રોત્રેન્દ્રિયની હોય છે. શ્રોત્રેન્દ્રિયથી સંખ્યાતગણી અવગાહના ધ્રાણેન્દ્રિયની હોય છે. ધ્રાણેન્દ્રિયથી અસંખ્યાત ગણી અવગાહના
भ ९९
શ્રી ભગવતી સૂત્ર : ૨