Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमेयचन्द्रिका टीका श० २ उ० २ सू० १ समुद्घातस्वरूपनिरूपणम् ७६३ तमारणान्तिकसमुद्घात-वैक्रियसमुद्घात-तैजससमुद्घाताहारकसमुद्घातकेवलिसमुद्घातभेदात्. अत्र प्रज्ञापनासूत्रे षट्त्रिंशत्तमं चरमं समुद्घातपदं ज्ञातव्यं केवलंछानस्थिकसमुदघातो नाध्येतव्यः अनेनैव प्रकारेण यावद्वैमानिकानां वैमानिक पर्यन्तं ज्ञातव्यम् तथा अल्पबहुत्वश्चापि तत्रत्यमेव विज्ञेयमिति समुदितार्थ इति. ___ गौतमः पुनः पृच्छतिः 'अणगारस्स इत्यादि " अणगारस्स णं भंते ! भावियप्पणो' अनगारस्य खलु भदन्त ! भावितात्मनः " केवलिसमुग्धाए " केवलि समुद्घातो भवति । अस्य वर्णनं केवलिसमुद्घातगतं प्रज्ञापनामूत्रस्य षट्त्रिंशत्तमसमुद्घातपदोक्तं सर्व संग्राह्यम् किपत्पर्यन्तमित्याह 'जाव' इति यावत्-तथाहिसमुद्घात पहिले कहा गया हैं ) अन्य और छह ( कषायसमुद्घात, मारणान्तिक समुद्घात, वैक्रियसमुद्घात तैजस-समुद्घात आहार कसमुद्घात और केवलिसमुद्घात ) ये समुद्घात हैं । प्रज्ञापना - सूत्र में अन्तिम छत्तीसवां समुद्घात पद हैं-सो केवल छद्मास्थिक समुद्घात यहां नहीं लेना चाहिये । इसी तरह से वैमानिक पर्यन्त जानना चाहिये। तथा अल्प बहुत्व भी प्रज्ञापना सूत्र से ही जान लेना चाहिये । गौतम स्वामी भगवानसे पुनः पूछते हैं कि (अणगारस्स णं भंते भावियप्पणो केवलिसमुग्घाए) हे भदन्त ! भावितात्मा अनगार के केवलि समुद्घात होता हैं । इसका वर्णन केवलि समुद्घात प्रकरणगत प्रज्ञापना सूत्र के छत्तीसवें समुद्घात पदमें किया गया हैं । सो वह सब वर्णन यहां ग्रहण कर लेना चाहिये । यह वर्णन कहां तक का ग्रहण करना चाहिये इसके लिये कहा गया है कि (जाव ) तात्पर्य यह है कि (तत्थसिद्धो भवइ-तेणं तत्थ सिद्धा भवंति, असरीरा जीवघणा णाणदं કહેવામાં આવ્યું છે. બાકીના છ સમુઘાત નીચે પ્રમાણે છે-કષાય સુમુદ્દઘાત, મારાન્તિક સમુદ્દઘાત, વૈકિયસમુઘાત, તૈજસસમુઘાત, આહારકસમુદ્દઘાત અને કેવલિસમુદ્દઘાત, પ્રજ્ઞાપના સૂત્રમાં છેલ્લું સમુદ્રઘાતપદ છે–પણ છાઘસ્થિકસમુદ્દઘાત અહી ગ્રહણ કરવાનો નથી એજ પ્રમાણે વૈમાનિક પર્યન્ત સમજી લેવું, તથા અલ્પબદુત્વ પણ પ્રજ્ઞાપના સૂત્રમાંથી જાણી લેવું. ગૌતમસ્વામી મહાવીર પ્રભુને पछे छे ( अणगारस्स ण भंते ! भावियप्पणो केवलिसमुग्याए) 3 महन्त ! ભાવિતાત્મા અણગારને કેવલિ સમુદ્દઘાત થાય છે? તેનું વર્ણન કેવલિસમુદ્દઘાત પ્રકરણમાં પ્રજ્ઞાપના સૂત્રના છત્રીસમાં સમુદ્રઘાત પદમાં કર્યું છે. તો તે સમસ્ત વર્ણન અહીં ગ્રહણ કરવુ જોઈએ તે વર્ણન કયાં સુધી ગ્રહણ કરવું જોઈએ તે मतावा भाटे ४ामा व्यु छ , (तत्थसिद्धो भवइ-तेण तत्थ सिद्धा भवति
શ્રી ભગવતી સૂત્ર : ૨