Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमेन्द्रका टीका श०१३०९ सू०२ गुरुत्वादिस्वरूपनिरूपणम्
२७१
6
,
6
"
किं गुरुए ' किं गुरुकः, 'लहुए ' लघुकः ' गुरुयलहुए ' गुरुकलघुकः 'अगुरुलहुए ' अगुरुलघुकः ? उत्तरयति भगवान् - ' गोयमे' त्यादि । ' गोयमा ' हे गौतम ! ' णो गुरुए' नो गुरुकः ' णो लहुए' नो लघुकः, गुरुलहुए वि ' गुरुलघुकोपि ।' अगुरुलहुए वि ' अगुरुलघुकोऽपि हे गौतम ! पुद्गलास्तिकायो न गुरु नै वा लघुः किन्तु गुरुलघुरपि अगुरुलघुरपि भवति, तथा च प्रथमद्वितीय भंग न ग्रहीतव्यौ किन्तु तृतीयचतुर्थयोरेव ग्रहणं कर्तव्यम् । पुद्गलास्तिकायविषये उत्तरं निश्वनयानुसारेण ज्ञातव्यम् एतन्मते कोपि पदार्थः एकान्ततो न गुरु र्न वा लघु भवतीति । ' से केद्वेगं भंते ' तत्केनार्थेन हे भदन्त ! केन कारणेन एवमुच्यते, पुद्गलास्तिकायो न गुरु र्न वा लघुः किन्तु गुरुलघुको गुरुलघुकश्चेति, उत्तरयति भगवान् -' गोयमे' - त्यादि । ' गोयमा' हे गौतम! ' गुरुयल हुयचौथा भंग है वही है । क्यों कि ये सब अरूपी द्रव्य हैं । ( पोग्गत्थिकाए णं भंते! किं गुरुए, लहुए, गुरुपलहुए, अगुरुयल हुए ) हे भदन्त ! पुद्गलास्तिकाय क्या गुरु है, अथवा लघु है ? या गुरुलघु हैं ? कि अगु रुलघु है ? ( गोयमा ! णो गुरुए, णो लहुए, गुरुबलहुए वि, अगुरुल हुए वि) हे गौतम | पुद्गलास्तिकाय न गुरु है, न लघु है किन्तु गुरुलघु भी है और अगुरुलघु भी है । इस तरह यहां प्रथम भंग और द्वितीय भंग ग्रहण नहीं करना चाहिये, किन्तु तृतीय और चतुर्थ भंग ही यहां ग्रहण करना चाहिये । पुद्गलास्तिकाय में उत्तर निश्चयनय के अनुसार ही जानना चाहिये - निश्चय की मान्यतानुसार कोई भी पदार्थ एकान्ततः न गुरु है और न एकान्ततः लघु ही है । ( से केणट्टेणं भंते!) हे भदन्त ! आप ऐसा किस कारण से कहते हैं कि पुद्गलास्तिकाय न गुरु है और न लघु है किन्तु गुरुलघु भी है और अगुरुलघु भी है । (गुरुयलय( पोत्थिकाए णं भंते! किं गुरुए, लहुए, गुरुयलहुए अगुरुयलहुए ? ) डे लगવન્ ! પૌદ્ગલાસ્તિકાય ગુરુ છે? લઘુ છે ? અથવા ગુરુલઘુ છે? કે અગુરુલઘુ छे ? ( गोयमाणो गुरुए, जो लहुए, गुरुगलहुये वि, अगुरुलहुए वि) हे गौतम! પૌદ્ગલાસ્તિકાય ગુરુ પણ નથી, લઘુ પણ નમી. પણ ગુરુલઘુ છે અને અશુરુલઘુ છે. આ રીતે અહીં પહેલા અને ખીજા ભાંગાના સ્વીકાર કર્યાં નથી. પણ ત્રીજા અને ચાથા ભાંગાના સ્વીકાર કર્યો છે. પુદ્ગલાસ્તિકાયના વિષયમાં જે ઉત્તર આપ્યા છે તે નિશ્ચયનયના મતાનુસાર સમજવા. નિશ્ચયનયની માન્ય તાનુસાર કાઈ પણ પદાર્થ એકાન્તપણે ગુરુ પણ નથી અને એકાન્તપણે લઘુ पशु नथी. ( से केणट्टेणं भंते !०) हे भगवन् ! आप शा भाटे भेवु हो छ! પુદ્દગલાસ્તિકાય ગુરુ નથી, લઘુ નથી પરંતુ ગુરુલઘુ છે અને અગુરુલઘુ પડ્યુ છે.
શ્રી ભગવતી સૂત્ર : ૨