Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
२७४
भगवतीसूत्रे वर्णा औदारिकं च गुरुलघु इति कृत्वा कृष्णलेश्या गुरुलघुका वाच्याः। 'भाव. लेस्सं पडुच्च' भावलेश्यां प्रतीत्य 'चउत्थपएणं' चतुर्थपदेन, कृष्णलेश्या ज्ञातव्या, भावलेश्या जीवपरिणतिरूपा, जीवपरिणतिश्चामूर्ता, इत्यतो भावापेक्षया कृष्णलेश्या अगुरुलघुकैव भवतीति भावः । ' एवं जाव सुक्कलेस्सा' एवं यावत् शुक्ललेश्या ज्ञातव्या, 'दिट्ठी' दृष्टिः 'दंसण' दर्शनम् ' नाणं ' ज्ञानम् 'अन्नाणं' अज्ञानम् सन्नाओ' संज्ञाः 'चउत्थ पएणं णेयव्याओ' चतुर्थपदेन अगुरुलघुपदेन नेतव्याः =ज्ञातव्याः, 'हेठिल्ला चत्तारि सरीरा णेयव्या तईएणं पएण' अधस्तनानि चत्वारि शरीराणि ज्ञातव्यानि नृतीयेन पदेन, अधस्तानि औदारिक-वैक्रियकामग-तैजस शरीराणि, तृतीयपदेन गुरुलघुकेन ज्ञातव्यानि, औदारिकादिचतुःशरीराणाम् गुरुलघुवर्गणास्वरूपत्वात् , ' कम्मणं य चउत्थेणं पएणं ' कार्मणं च चतुर्थेन पदेन
आदि शरीरों का जो काला रंग है वह द्रव्यतः कृष्णलेश्या है । औदारिक आदि शरीर गुरुलघु होते हैं, अतः कृष्णलेश्या गुरुलघु होती है । जीवों की परिणतिरूप भावलेल्या होती है । अतः भावलेश्या की अपेक्षा से विचार करने पर वह कृष्णलेश्या अगुरुलघुरूप होती है। क्यों कि जीव की परिणति अमूर्त है । ( एवं जाव सुक्कलेस्सा) इस तरह से यावत् शुक्ललेश्या तक जानना चाहिये। (दिहादसण-णाणण्णाण सन्नाओ चउत्थपएणं णेयवाओ) तथा-दृष्टि, दर्शन, ज्ञान, अज्ञान और संज्ञा ये सब चतुर्थपद से अगुरुलघुरूप जानना चाहिये। (हेहिल्ला चत्तारि सरीरा णेयव्वा तईएणं पएणं) नीचे के चार शरीर औदारिक, वैक्रिय, कार्माण और तेजस-तृतीयपद से गुरुलघुरूप जानना चाहिये । क्यों कि ये चार शरीर गुरुलघु वर्गणारूप होते है । ( कम्मणं ष चउत्थेणं पएणं) કાળો રંગ હોય છે તે દ્રવ્યથી કુષ્ણલેશ્યા છે. ઔદારિક વગેરે શરીરે ગુલg હોય છે, તેથી કૃષ્ણવેશ્યા પણ ગુરુલઘુ હોય છે. જીવની પરિણતિરૂપ ભાવ લેશ્યા હોય છે તેથી ભાવલેશ્યાની અપેક્ષાએ વિચાર કરવામાં આવે તે તે કુણલેશ્યા અગુરુલઘુ રૂપ હોય છે. કારણ કે જીવની પરિણતિ અમૂર્ત છે. ( एवं जाव सुकलेस्सा ) प्रमाणे शुसवेश्या सुधीनी वेश्याच्या विष ५६५ सम.. (दिट्ठी-दसण-णाणऽण्णाणसन्नाओ चउत्थपएणं णेयवाओ) तयाદૃષ્ટિ, દર્શન, જ્ઞાન, અજ્ઞાન, અને સંજ્ઞા, એ બધામાં ચેથા પદને ગ્રહણ ४२ मेट भने अशुरुखधु Myai. (हेदिल्ला चत्तारि सरीरा णेयव्वा तईएणं पएणं) नीयन या शरीराने मोहा२ि४ वैठिय, माडा२४ तैस शरीરેને ત્રીજા પદથી ગુરુલઘુરૂપ જાણવા કારણ કે તે ચારે શરીર ગુરુલઘુગણું ३५ सय छे. (कम्मणं च चमत्थेणं पएणं) म शरीरने मशुरुमधु३५
શ્રી ભગવતી સૂત્ર : ૨