Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
५५०
भगवतीमत्र मानसिक्या पर्युपासनया इति संग्राह्यम् । गौतमेन कथितम्-' अहामुहं देवाणुप्पिया' यथासुखं देवानुप्रिय ! हे स्कन्दक ! यथा भवद्भिः रोचते । 'मा पड़िबंधं करेह' मा प्रतिबन्धं कुरुत एतदर्थे विलंबं मा कुरुत, 'तएणं से भगवं गोयमे खदए णं कच्चायणस्स गोत्ते पं सद्धिं जेणेव समणे भगवं महावीरे तेणेव पहारेत्य गमणाए' ततः खलु स भगवान् गौतम स्कन्दकेन कात्यायनगोगेण साई यौव श्रमणो भगवान् महावीरः तत्रैव प्राधारयत् गमनाय गन्तुं प्रवृत्तः ॥ सू० १० ॥ ___ मूलम् तेणं कालेणं तेणं समएणं समणे भगवं महावीरे वियदृभोई यावि होत्था । तएणं समणस्स भगवओ महावीरस्स वियदृभोइस्स सरीरयं ओरालं सिंगारं कल्लाणं सिवं घनं मंगलं सस्सिरीयं अणलंकियविभूसियं, लक्खणवंजणगुणोववेयं सिरीए अईव अईव उवसोभेमाणे चिट्टइ। तएणं से खंदए कच्चायणस्सगोत्ते समणस्स भगवओ का संग्रह हुआ है अर्थात् तीन प्रकार की कायिक वाचिक मानसिक पर्युपासना से । स्कन्दक का ऐसा हार्दिक अभिप्राय जानकर गौतम ने उनसे कहा (अहासुहं देवाणुप्पिया) जैसा आपको रुचे वैसा करो (मा पडिबंधं करेह ) परन्तु अच्छे काम में ढील करना उचित नहीं है। (तएणं से भगवंत गोयमे खदएणं कच्चायणस्स गोत्तेणं सद्धिं जेणेव समणे भगवं महावीरे तेणेव पहारेत्थ गमणाए) इस प्रकार जब गौतम कह चुके तब वे भगवान गौतम स्वयं कात्यायन गोत्र वाले स्कन्दक के साथ जहां श्रमणभगवान महावीर विराजमान थे उस तरफ प्रस्थित हुए ॥सू१०॥ સૂત્ર પાઠ ગ્રહણ કરવાનું છે એટલે કે મન, વચન અને કાયાથી આપણે ભગવાન મહાવીરની પર્યાપાસનાં (સેવા) કરીએ એ સ્કદકને આશય પ્રકટ थयो छ २४-४४नी की ४ि ४२छt anjीन गौतमे तेभने युं “अहासुर देवाणुप्पिया" देवानुप्रिय ! मापने म सुम ७५२ तेम ४२१. " मा पडिबंध करेह ” सा२। ममा विस ४२३ नडी. “तपणं से भगव गोयमे खंदएणं कच्चाघणस्स गोत्तेणं सद्धिं जेणेव समणे भगवौं महावीरे तेणेव पहारेत्थ गेमणाप" ! પ્રમાણે કહીને, ભગવાન ગૌતમ પિતે જ કાત્યાયન ગેત્રીય સ્કન્દકને સાથે લઈને શ્રમણ ભગવાન મહાવીર જ્યાં વિરાજતા હતા ત્યાં જવા ઉપડયા સૂ. ૧૦
શ્રી ભગવતી સૂત્ર : ૨