Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
६१०
___भगवतीसूत्रे त्रिकृत्वः आदक्षिणप्रदक्षिणां करोति, कृत्वा वन्दते नमस्यति, वन्दित्वा नमस्यिस्वैवमवादीत्-श्रद्धे खलु भदन्त ! नैग्रंथं प्रवचनम् प्रत्येमि खलु भदंत ! नैर्ग्रन्थं प्रवचनम् रोचयामि खलु भदन्त ! नैर्ग्रन्थं प्रवचनम् अभ्युत्तिष्ठामि खलु भदंत ! नैर्ग्रन्थं प्रवचनम् , एवमेतद् भदंत ! तथ्यमेतद् भदंत ! अवितथमेतद् भदंत ! प्रभु के मुख से धर्मकथा सुनकर उसे हृदयमें अवधारण कर वे कात्यायन गोत्रीय स्कन्दक बहुत हर्षित हुए, बहुत तुष्ट हुए यावत् विकसित हृदयवाले, हुए और अपनी उत्थान शक्ति से उठे (उद्वित्तासमणं भगवं महावीरं तिक्खुत्तो आयाहिणपयहिणं करेइ करित्ता वंदह नमसइ वंदित्ता नमंसित्ता) उठकर उन्हों ने श्रमण भगवान महावीर को विधि पूर्वक वंदना की नमस्कार किया वंदना नमस्कार कर के ( एवं बयासी) प्रभु से इव प्रकार कहा-(सदहामि णं भंते! णिग्गंथं पावयणं पत्तियामि णं भंते णिग्गंथं पावयणं) हे भदंत मैं इस निर्ग्रन्थ प्रवचन में श्रद्धा करता हूं हे भदन्त ! मैं इस निर्ग्रन्थ प्रव. चन में प्रतीति-प्रीति-रखता हूं (रोएमिणं भंते ! णिग्गंथ पावयणं ) हे भदंत ! मैं इस निर्ग्रन्थ प्रवचन में रुचि रखता हूं अर्थात् यह निर्ग्रन्थ प्रवचन मुझे रुचता है ! (अब्भुटेमि णं भंते ! जिग्गंन्थं पावयणं ) हे भदन्त ! मैं इस निर्ग्रन्थ प्रवचन को स्वीकार करता हूं ! (एवमेयं भंते ! तहमेयं भंते ! अवितहमेयं भंते) हे भदन्त ! यह निर्ग्रन्य प्रवचन इसी तरहसे है। हे भदन्त ! यह निर्ग्रन्थ प्रवचन इसी रीतिसे है । हे भदन्त ! તેને હદયમાં ધારણ કરીને કાત્યાયન ગેત્રી સ્કન્દકને ઘણે જ હર્ષ થશે, ઘણે જ સંતોષ થયે, (યાવતુ) તેનું મન આનંદથી નાચી ઉઠયું, અને તે पोतानी उत्थानशतिथी ! थया. ( उद्वित्ता समण भगवं महावीरं तिक्खुत्तो आयाहिणपयाहिणं करेइ करित्ता वंदइ नमसइ वंदित्ता नमंसित्ता) हीनतम શ્રમણ ભગવાન મહાવીરને વિધિપૂર્વક વંદન નમસ્કાર કર્યા. વંદન નમસ્કાર ४शन ( एवं वयासी) भो भगवानने । प्रभारी उद्यु.-(सदहामि ण भंते ! जिग्गंथं पावयणं पत्तियामि णं भंते ! णिग्गंथ पावयणं) लगवन ! हुमा નિગ્રંથ પ્રવચનમાં શ્રદ્ધા રાખું છું, હે ભગવાન ! હું આ નિગ્રંથપ્રવચન પ્રત્યે प्रीति धरा छु, (रोएमि णं भंते ! निग्गंथं पावयण) में भगवान ! भने मा नि प्रयन रुये छ, ( अब्बुटेमि णं भंते ! णिग्गंथं पावयणं ) उ मसवन म निथ अवयनने। स्वी४२ ४३ छु'. 'एवमेयं भंते ! तहमेयं भंते ! अवि तहमेयं भंते' 3 भगवन् ! म निथ य अवयन सायुछे, भगवन् १ ॥ નિગ્રંથ પ્રવચન યથાર્થ છે, હે ભગવન્! આ નિગ્રંથ પ્રવચન અવિતથ (સત્ય)
શ્રી ભગવતી સૂત્ર : ૨