Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमेयचन्द्रिका टीका श०२ उ० १ सू० १४ स्कन्दक चरितनिरूपणम् ६६१ नुप्रिय मा प्रतिवन्धं कुरु, ततः खलु स स्कन्दकोऽनगारः श्रमणेन भगवता महावीरेण अभ्यनुज्ञातः सन् गुणरत्नसंवत्सर तपःकर्मोपसंपद्य विहरति तद्यथा प्रथमं मासं चतुर्थचतुर्थेनानिक्षिप्तेन तप० कर्मणा दिया स्थानोत्कुटुकः सूर्याभिमुखः आतापनभूमौ आतापयन् , रात्रि वीरासनेनाप्रावृतश्च । एवं द्वितीयं मासं ताणं विहरित्तए ) हे भदन्त ! मैं चाहता हूं कि आप से आज्ञा प्राप्त कर मैं गुण रत्न संवत्सर नामक तप धारण करूँ । प्रभुने कहा (अहासुहं देवाणुप्पिया) हे देवानुप्रिय ! तुम्हे जैसा सुख हो वैसा करो। (मा पडिबंधं करेह ) इस शुभकार्य में विलम्ब मत करो। (तएणं से खंदए अनगारे समणेणं भगवया महावीरेणं अभणुण्णाए समाणे गुणरयणं संवच्छरं तवोकम्मं उवसंपज्जित्ता णं विहरइ) इस प्रकार से श्रमण भगवान महावीर प्रभु को आज्ञा प्रात कर उन स्कन्दक अनगार ने गुणरत्न संवत्सर नामक तप धारण किया। (तंजहा) इस तप की विधि इस प्रकार से है- पढम मासं च उत्थं च उत्थेगं अणिक्खितेणं तवोकम्मेणं दिया ठाणुक्कुटुए सूराभिहे, आयावणभूमीए आयवेमाणे रत्ति वीरासणेणं अवाउडेग य) पहिले मास में निरन्तर व्यवधान रहित एकान्तर उपवास करे तथा दिवस में उकडा आसन से बैठे और सूर्यकी तरफ मुंह करके आतापना भूमि में आतापना लेवे । तथा रात्रि આજ્ઞા આપે તે હવે ગુણરત્ન સંવત્સર નામનું તપ કરવાની મારી ઈચ્છા छ. मापाने अधु-( अह सुहं देवागुपिया) 3 प्रिय ! २॥५ने सु५ परे तेम ४२ (मा पडिबध करेह ) परंतु शुभायमा विराम ४२वो नही. ( तएण से खंदए अणगारे समणेण भगवया महावीरेण' अब्मणुण्णाए सम णेगणरयण संवच्छर तवोकम्म उवसंज्जित्ता ण' विहरइ) २शत श्रम लग. વાન મહાવીરની આજ્ઞા લઈને સ્કન્દક અણગારે ગુણરત્ન સંવત્સર તપની माराधना ४२१॥ भisी ( त जहा ) ते तपन विधि An प्रमाणे छे-( पढम मासं चउस्थं च उत्थेणं अणिक्खित्तेणं तवोकम्मेणं दिया ठाणुक्कुडुए सूगभिमुहे, आयावणभूमीए आयावेमाणे गति वीरासणेणं अघाउडेण य ) ५९सा महिनामा નિરંતર (એક પણ દિવસ છેડ્યા સિવાય) એકાન્તર ઉપવાસ કરવા. દિવસે ઉભડક આસને બેસીને. સૂર્યની તરફ મુખરાખીને તડકાવાળી જમીનમાં આતાપના લેવી. તાપ સહન કરે અને રાત્રે વસ્ત્ર ઓઢયા વિના વીરાસને मेस. (एव दोच्च मास छदृछट्टेणं अणिक्खित्तेणं दिया ठाणुक्कुडए सूराभिमुद्दे
શ્રી ભગવતી સૂત્ર : ૨