Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
-
-
-
भगवतीसूक्षे पत् पतिगता ततः खलु तस्य स्कन्दस्यानगारस्यान्यदा कदाचित् पूर्वरात्रापर रात्रकालसमये धर्मजागरिकां जाग्रतः अयमेतद्रूप आध्यात्मिकश्चितितो यावत् समुदपद्यत० अहं खलु अहमनेन एतद्रूपेणोदारेण यावत् कृशो धमनीसंततो जातः
अतिविलक्षण अनेक तप करने के बाद स्कन्दक अनगार ने क्या किया सो कहते हैं-(तेणं कालेणं) इत्यादि ।
सूत्रार्थ-(तेणं कालेणं तेणं समएणं) उस काल में और उस समय में (रायगिहे नयरे) राजगृह नगर था वहां (समोसरणं) भगवान का आगमन हुआ (जाव परिसा पडिगया) यावत्-धर्मकथा सुनकर सभा विसर्जित हो गई (तएणं तस्स खंदयस्स अणगारस्स) इसके बाद उस स्कन्दक अनगार का (अण्णया कयाई) किसी समय (पुत्वरत्ता. वरत्तकाल समयंसि ) रात्रीके पिछले प्रहर में (धम्मजारियं जागरमाणस्स) धर्म जागरण करते समय (इमेयारवे अज्झथिए, चिंतिए, जाव, समुप्प जित्था) इस प्रकार का आध्यात्मिक, चिंतित यावत् मनोगत संकल्प उत्पन्न हुआ, (एवं खलु अहं इमेणं एयारवेणं ओरालेणं जाव किसे धमणिसंत ए जाए )मैं इस प्रकार के उदार तप के आराधन करने से यावत् दुर्बल हो गया हूं-तथा मेरे शरीर की समस्त धमनियां-नाडियां बाहर स्पष्ट
આ પ્રકારના અનેક અતિ વિલક્ષણ તપ કર્યા પછી સ્કક અણગારે શું यु ते हवे सूत्रा२ ४९ छ ' तेणं कालेणं इत्यादि । । ।
सूत्रार्थ: ( तेण कालेणं तेणं समएणं ) ते णे मने ते सभये ( रायगिहे नयरे ) २४ नोभे ना२ तु. ( समोसरणं ) त्यां महावीर प्रभु प्रचार्या त्या सभास२६ स्थायु. (जाव परिसा पडिगया ) ( परिषद यम था नजी ત્યાંથી શરૂ કરીને (ધર્મકથા સાંભળીને સભા વિસર્જન થઈ ) ત્યાં સુધીનું ४थन मा प्रमाणे समा. (तएणं तस्स खंदयस्स अणगारस्स" त्या२ माह ते २४ मारने "अण्णया कयोई " से quत “ पूव्वरत्तावरत्तकालसमयंसि" बिना छेदा प्रहरे “धम्मजागरियं जागरमाणस्स" २९५ ४२ती मते ( इमेयारूवे अज्झथिए, चिंतिए जाव समुप्पज्जित्था ) A! प्रश्न આધ્યાત્મિ, ચિંતિત મનોગત સંકલ્પ થયે –( અહીં મને ગત પર્યન્તના विशेष मा प्रमाणे सम०४५।) (एवं खलु अहं इमेण एयारूवेण ओरालेण जाव किसे धमणिसंतए जाए ) प्रानुं २ त५ ४२१ाथी हु हु 45 गयो छ, भा२। शरी२नी नसो मा२ ८५८ हेपाय छे. (जीवं जीवेण.
શ્રી ભગવતી સૂત્ર : ૨