Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमेयचन्द्रिका टीका श० २ उ० १ सू० १५ स्कन्दकचरितनिरूपणम् ७२५ मनगारमेवमवादीत्-' से णूणं तव खंदया' तन्नूनं तव हे स्कन्दक ! ' पुबत्तावरत्तकालसमयंसि' पूर्वरात्रापररात्रकालसमये 'धम्मजागरियं जागरमागस्स' धर्म जाग्रिकां जाग्रतः "इमेयारूवे अज्झथिए जाव समुप्पज्झित्था" अयमेतद्रूपों आध्यात्मिको यावत् समुदपद्यत इह यावत् पदेन चिन्तितः प्रार्थितः कल्पितो मनोगतः संकल्पः, इतिग्रहणम् तदेव दर्शयति ' एवं खलु अहं इमेणं एयारवेणं तवेणं ओरालेणं विपुलेणं तं चेव जाव कालं अणवकंवमाणस्स विहरित्तए ' एवं खलु अहमनेनैतद्रूपेण तपसोदाग्ण विपुलेन तदेव यावत्कालमनवकांक्षतो विहर्तुम् । यावत पदेन पयतेगं' इत्यारभ्य 'पाओगयस्स' इत्यन्तं पूर्णाक्तंस ग्राह्यम 'त्तिक?' इति कृत्वा 'एवं संपेहेसि' एवं संप्रेक्षसे 'संपेहित्ता' संप्रेक्ष्य 'कल्लंपाउप्पभायाए जाव जलंते जेणेव मम अंतिए तेणेव हव्यमागए' कल्ये ( से गूणं तव खंदया) हे स्कन्दक ! तुम्हें ( पुन्वरत्तावरत्तकालसमयंसि ) पूर्वरात्र और अपररात्र के समय में-जब तुम ( धम्मजागरियं जागरमाणस्स ) धर्मजागरणा कर रहे थे तब (इमेयारूवे अज्झथिए जाव समुप्पज्जित्था) यह इस प्रकार का आध्यात्मिक यावत् मनोगत संकल्प उत्पन्न हुआ था कि-(एवं खलु अहं इमेणं एयारवेणं तवेणं ओरालेणं विउलेणं तंचेव जाव कालं अणवकंखमाणस्स विहरित्तए) में इस प्रकार के तप से कि जो उदार, विपुल आदि विशेषणों वाला है उससे बहुत दुर्बल हो गया हूं। अतः यावत् मरणाशंसा से रहित होकर मैं पादपोपगमन संथारा करूँ तो इसी में मेरा कल्याण है। (त्तिक१) सो तुमने अपने मन में ऐसा निश्चय कर (एवं संपेहेसि ) ऐसा विचार किया है और ऐसा ( संपेहित्ता) विचार करके ( कल्लं पाउप्पभायाए जाव जलते जेणेव मम अंतिए तेणेव हव्वमागए ) तुम प्रातःकाल होते
मा प्रमाणे ४ह्यु-" से गूणं तव खंदया !” उ २९६४ ! तभने “पुव्वरता. वरत्तकालसमयंसि" पूर्व मने अ५२२।त्रिना समये “ धम्मजागरिय जागरमाणस" ५ ॥२६१ ४२ती मते “ इमेयारूवे अज्झथिए जाव समुप्पज्जित्था" એ આધ્યત્મિક, ચિતિત, કલ્પિત. પ્રાર્થિત, મને ગત વિચાર થયે હતું કે " एव' खलु अह एयारूवेणं तवेणं ओरालेणं विउलेणं त चेच जाव कालं अणवकखमाणस्स विहरित्तए" ॥ २ ॥२, विधुर माह विशेषथी युत તપથી દુર્બળ થઈ ગયે છું. ત્યાંથી શરૂ કરીને જે હું મરણની આકાંક્ષા રાખ્યા વિના પાદપપગમન સંથાર કરૂં તે તેથી મારું કલ્યાણ થશે સુધીનો सूत्रपामाण प्रमाणे सभ७ सेवा. “ तिकटु" तो तमे तमा। मनमा मेवा निश्चय ४रीने "एवं संपेहेसि" से मारने स४६५ यो छ, (संपेहिसा मेवस४८५ ४शन “ कल्लं पाउप्पभायाए जाव जलते जेणेव मम अंतिए
શ્રી ભગવતી સૂત્ર : ૨