Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमेयचन्द्रिका टीका श० २ ० १ सू० १४ स्कन्दकघरितनिरूपणम् १५३ इत्यर्थः, स एतादृशः सन् स्कन्दकः 'इणमेव ' इदमेव-जिनोक्तमेव 'निग्गंथं पावयणं' ग्रंथं प्रवचनं 'पुरओ काउं' पुरतः कृत्वा=अग्रे कृत्वा मार्गानभिज्ञो मार्गज्ञजनमिव पुरतः कृत्वा प्रधानीकृत्य — विहरइ ' विहरति तिष्ठतीति ।। सू० १३ ॥ ___ स्कन्दकस्य दीक्षाग्रहणानन्तरं भगवतो जिनपदविहरणं स्कन्दकस्य तपश्चरणादिकञ्च दर्शयन्नाह ' तएणं समणे इत्यादि ।
मूलम्-तएणं समणे भगवं महावीरे कयंगलाओ नयरओि छत्तपलासयाओ चेइयाओपडिनिकखमइ पडिनिक्खमित्ता वहिया जणवयविहारं विहरइ तएणं से खंदए अणगारे समणस्त भगवओ महावीरस्स तहारुवाणं थेराणं अंतिए सामाइय माइयाई अंगाइं अहिजइ अहिजित्ता जेणेव समणे भगवं महावीरे तेणेव उवागच्छइ, उवागच्छित्ता समणं भगवं महावीरं वंदइ नमसइ वंदित्ता नमंसित्ता एवं क्यासी इच्छामिण भंते तुब्भेहिं अब्भणुण्णाए समाणे मासियं भिक्खुपडिमं उपसंपजित्ताणं विहरित्तए अहासुहं देवाणुप्पिया मा परिबंधं करेह तएणं से खंदए अणगारे समणेणं भगवया महावीरेणं अब्भणुनाए समाणे हटे जाव नमंसित्ता मासियं भिक्खुपडिमं उपसंप. जित्ताणं विहरइ । तएर्ण से खंदए अणगारे मासियं भिक्खु था। ऐसा अर्थ होता है। इस प्रकार की स्थिति सम्पन्न बने हुए बे स्कन्दक अनगार (इणमेव) इस जिनोत हो णिग्गंथं पावयणं) नैर्ग्रन्य प्रवचन को 'पुरओ काउं' मार्ग को नहीं जानने वाले को आगे कर के चलता है उसी प्रकार ये स्कन्दक अनगार (विहरह) भगवान के साथ निर्ग्रन्थ प्रवचन को आगे कर के विचरने लगे ॥ सू० १३ ॥ शुणेथी युत पनेसा वाथी २४६४ म२ 'इणमेव" शिनात "णिग्गथं पावयणं पुरओ काउ' विहरइ” (२वी शत भाग यी २५० व्यति भाnarte ना२ने આગળ રાખીને તેની પાછળ જાય છે તેવી રીતે નિગ્રંથ પ્રવચનને આગળ કરીને (નિગ્રંથ પ્રવચનને) અનુસરીને ભગવાનની સાથે વિચારવા લાગ્યા. સૂ. ૧૩ છે
શ્રી ભગવતી સૂત્ર : ૨