Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमेन्द्रका टीका श०२० १ सू० १२ स्कन्दवरित निरूपणम्
५८९
यालीस जोयणसयसहस्साई आयामविष्कंभेणं' क्षेत्रतः खलु सिद्धिः पंचचत्वारिंशशतसहस्राणि आयामविष्कंभेण, तत्रायामो दैर्घ्यम् विष्कंभो विस्तारस्तथा च दैर्घ्यविस्ताराभ्यां क्षेत्रतः सिद्धिः पंचचत्वारिंशद्योजनशतसहस्रपरिमिता । अथ परि धिमाह - ' एगा जोयणकोड़ी बायालिसं च जोयणसयसहस्साई तीसं च जोयणसहस्साई दोणि य अउणा पन्ननोयणसए किंचि विसेसाहिए परिक्खेवेगं ' एका योजनकोटिः द्विचत्वारिंशत् च योजनशतसहस्राणि त्रिंशत् च योजन सहस्राणि द्वे च एकोनपंचाशयोजनशते किंचित विशेषाधिके परिक्षेपेण । यद्यपि इह सिद्धि: परमार्थतः सकलकर्मक्षयरूपा सिद्धाधारा आकाशप्रदेशरूपा वा । तथापि सिद्धानामाधारभूता आकाशप्रत्यासन्नत्वेन ईषत् प्राग्भारा पृथिव्येवेह सिद्धिशब्देन प्रोक्तेति । ' अस्थि पुण से अंते ' अस्ति पुनस्तस्या अंतः । द्रव्यक्षेत्राभ्यां सिद्धिं विविच्य कालतस्तामाह-' कालओ णं सिद्धी न कयाइ न आसी ' कालतः सिद्धि पैंतालीस ४५ लाख योजन लंबी चौडी है ! इसकी परिधि एक करोड बयालीस लाख तीस हजार दो सौ गुनचास योजन से कुछ अधिक है, यदि सिद्धि का विचार वास्ताविक दृष्टि से किया जाये तो वह सफल कर्म क्षयरूप ही है, अथवा सिद्ध जितने आकाश रूप स्थान में वसते हैं वह सिद्धि है । परन्तु फिर भी सिद्धि शब्द से यहाँ ईषत्प्राग्भारा- सिद्धशिला - पृथिवी ही ली गई है। क्योंकि वह सिद्धों के आधारभूत आकाशरूप स्थान के पास आई हुई है । ' अस्थिपुग से अंते ' इस तरह उसका अन्त है। अतः द्रव्यसिद्धि और क्षेत्रसिद्धि ये दोनों अन्त सहित हैं । 'कालओ णं सिद्धी न कयाइ न आसो' कालले जब सिद्धि के सान्तत्व और अनन्तत्व का विचार किया जाता है तब उसका अनन्त
(4
ન પ્રમાણ છે. તેની પરિધિ ( ઘેરાવેા ) એક કરોડ બે તાળીશ લાખ ત્રીસ હજાર ખસે એગણુષચાશ (૧૪૨૩૦૨૪૯) ચેાજનથી પણ થોડી વધારે છે. જો વાસ્તવિક દૃષ્ટિએ સિદ્ધિના વિચાર કરવામાં આવે તે તે સકળ કર્મીના ક્ષયરૂપ જ છે, અથવા જેટલા આકાશરૂપ સ્થાનમાં સિદ્ધ ભગવંતા વસે છે તે સ્થાનને સિદ્ધિ કહે છે. પણ અહી સિદ્ધિ ” પદ વડે ઇષત્માગ્ભારા સિદ્ધ શિલા—પૃથ્વી જ ગ્રહણ કરવામાં અવેલ છે; કારણ કે તે સિદ્ધોના અધારભૂત भाडाश३५ स्थाननी पासे आवेली छे. " अस्थि पुण से अंते " तेथी ते संतવાળી ( સાન્ત) છે. આ રીતે દ્રવ્યથીસિદ્ધિ અને ક્ષેત્રથીસિદ્ધિ અન્ત યુક્ત છે. " कालओ णं सिद्धी न कयाइ न आसी " अजनी अपेक्षाखे सिद्धिनी સાતતા અને અનંતતાના વિચાર કરવમાં આવે તે તેની અન તતા જ
શ્રી ભગવતી સૂત્ર : ૨