Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
५९२
भगवतीसूत्रे
,
'खेत्तओ णं मिद्धे असंखेज्जपए सिए' क्षेत्रतः खलु सिद्धोऽसंख्येयमदेशवान् भवति । तदा-' असंखेज्ज एसोगाढे ' असंख्येयप्रदेशावगाढः असंख्येयेषु गगनप्रदेशेषु अवगाहना विद्यते यस्य स असंख्येयप्रदेशावगाढः । ' अस्थि पुण स अंते' अस्ति पुनस्तस्यान्तः क्षेत्रतः खलु अन्तवान् सिद्धो भवतीत्यर्थः । कालो णं सिद्धे सादीए अपज्जवसिए' कालतः खलु सिद्धः सादिकः अपर्यवसितः, सादिकः एकमाश्रित्य आदिमान् अपर्यवसितः । अशेषकर्मक्षयरूपादि सिद्धिः, सा च ज्ञानदर्शन चारित्रादिरूपकारणेनोत्पाद्यते इति सिद्धि विशिष्टजीवस्यापि सादित्वं भवत्येवेतिभावः, 'नस्थि पुग से अंते नास्ति पुनस्तस्यांतः कालापेक्षया सिद्धसिद्ध की अपेक्षा सिद्ध सान्त है 'खेत्तओ णं सिद्धे असंखेज परसिए ' क्षेत्र से सिद्ध असंख्यात प्रदेशवाला है तथा ' असंखेजपएसोगाढे, आकाश के असंख्यातप्रदेशों में वह अवगाहनावाला है। आकाश के असंख्यात प्रदेशों में जिसकी अवगाहना होती है वह असंख्यातप्रदेशावगाढ कहलाता है ' अस्थि पुणमअन्ते क्षेत्र की अपेक्षा सिद्ध सान्तअन्तसहित है । 'कालओ णं सिद्धे साइए अपज्जवसिए' काल से सिद्ध सादिक - आदिसहित और अवर्यवसितअन्त रहित है । एक को आश्रित कर के सादिक है तथा अनेक सिद्धों को आत्रित कर के वह अपर्यवसित- अनन्त है । समस्त कर्मों के क्षयरूप सिद्धि होती है । यह सिद्धि ज्ञान, दर्शन एवं चारित्र आदिरूप कारणों की पूर्णता से उत्पन होती है । अतः इस सिद्धि से विशिष्ट जो जीव है वह भी एक की अपेक्षा सादि है ऐसा माना जाता है 'नस्थि पुण से अन्ते ' इस मेड सिद्धनी अपेक्षाओ पियार उरवामां आवे तो सिद्ध सान्त छे. " खेतओण सिद्धे असंखेज्जपरसिए " क्षेत्रनी अपेक्षा मे सिद्ध असंख्यात प्रदेशबाजा छे. તથા " असंखेज्जपएसोनाढे " ते माझशना અસંખ્યાત પ્રદેશેામાં અવગાહના વાળા છે. જેની અવગાહના આકાશના અસાત પ્રદેશેામાં ડાય છે તેને असंख्यात प्रदेशान्रगाढ वामां आवे छे. " अस्थि पुण स अते " तेथी क्षेत्रनी अपेक्ष मे सिद्ध सान्त अन्त सहित छे. " कालओ ण' सिद्धे माइए अपज्जव सिए કાળની અપેક્ષાએ સિદ્ધ સાદિ અનત છે. એટલે કે આદિ સહિત છે અને અત રહિત છે. એક સિદ્ધની અપેક્ષાએ સિદ્ધના જીવ આદિ સહિત છે તથા અનેક સિદ્ધોની અપેક્ષાએ સિદ્ધ ના જીવા અપર્યવસિત અનાદિ અનંત છે. સિદ્ધિ સપૂર્ણ કર્માંતા ક્ષય રૂપ હાય છે. તે સિદ્ધિની ઉત્પત્તિ જ્ઞાન, દન, ચારિત્ર વગેરે રૂપ કારણેાની પૂર્ણતાથી થાય છે. તેથી તે સિદ્ધિથી યુક્ત જે જીવ છે તે સિદ્ધ કહેવાય છે સિદ્ધ જીવની અપેક્ષાએ સાદિ (આદિથી યુક્ત) અને અનંત મનાય છે, પરંતુ ઘણા જીવેાની અપેક્ષાએ અનાદિ અનંત છે.
1
શ્રી ભગવતી સૂત્ર : ૨