Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
भगवतीसूत्रे सर्वेषां ग्रहणं भवति । तथा च शृंगारं कल्याणं शिवं धन्यं मंगल्यं सश्रीकमनलंकृत. विभूषितं लक्षणव्यंजनगुणोपेतं श्रियाऽतीवोपशोभमानं भगवतः शरीरं पश्यतीति भावः । 'पासित्ता' दृष्ट्वा 'हट्टतुट्ठचित्तमाणदिए ' हृष्टतुष्टचित्तमानन्दितः, हृष्टतुष्टम् अतिशयेन तुष्टम् अथवा हृष्टम् विस्मितम् तुष्टं च तोषवत् चित्तम् मनो यस्य स तथा, तत् हृष्टतुष्टचित्तं यथा भवति तथा आनन्दितः-आनन्दयुक्तः। तथा 'दिए ' नन्दितः मुखसौम्यादिभावैः समृद्धतरतामुपगतः, “पीइमणे 'प्रीतिमनाः पीतिप्रेम मनसि यस्य स प्रीतमना इति प्रीतमनाः, प्रीतमानन्दातिशयेन मनोयस्य प्रीतमनाः भगवतः शरीरसंबन्धिनं गुणादिकं दृष्ट्वाऽतिशयेन मुदितः । तथा 'परमसोमणस्सिए ' परम सौमनस्थितः परमं सौमनस्यं संजातं यस्य स परमसौमनस्थितः, अथवा परमं सौमनस्यं सुमनस्कताविद्यते यस्य स परमसौमनस्थितः उत्कृष्टसौम्यभावयुक्तः, 'हरिसवसविसप्पमाणहियए' हर्षवशविसर्पद् धन्यरूप, मंगलरूप, सश्रीक, अनलंकृतविभूषित, व्यञ्चन एवं गुणों से युक्त भगवान के शरीर को देखा। (पासित्ता ) देख करके (हहतुट्ठ चित्तमाणदिए ) वह हृष्टतुष्ट-अत्यन्त तुष्ट-संतुष्टचित्तवाला, अथवा हृष्ट-विस्मित एवं तुष्ट-तोष युक्त चित्तवाला हुआ। और विशेषरूप से आनन्द वाला हुआ। ( णदिए ) मुख सौन्दर्य आदि भावों द्वारा वह बहुत अधिक प्रसन्न हुआ। (पीइमणे) उसका मन अत्यन्त आनंद के कारण भगवान की और बहुत अधिक प्रीतियुक्त बन गया। अर्थात् भगवान के शरीर संबंधी गुणादिक को देखकर वह अत्यन्त हर्षित हो गया । ( परम सोमणस्सिए ) उसका मन अपने आप में बिलकुल निश्चित हो जाने के कारण अपनी चञ्चलता का परित्याग कर भगवान की तरफ ही लग गया। इसोसे वह सौम्यभाव से युक्त हो गया। સશ્રીક, અનલંકૃતવિભૂતિ ( વિના અલંકારે પણ અલંકારોથી શોભાયમાન હોય તેવું) તથા શુભ લક્ષણ, વ્યંજને અને ગુણેથી યુક્ત શરીરને જોયું. "पासित्ता" माननुं सौय युद्धत शी नेने २४४४२ "हट्ठ तुट्ठ चित्तमाणदिए" ઘણે હર્ષ થયે, અતિશય સંતોષ થયે અને તેના આનંદનો પાર ન રહ્યો. (मथाइट मेरो विस्मित मन तुष्ट थेटसे संतुष्ट चित्तपाणी “दिए" ભગવાનની મુખાકૃતિક સૌંદર્ય વગેરે જોઈને તે ઘણો જ આનંદિત થયે "पीइमणे " तेने सापान महावीर प्रत्ये अत्यत प्रीति atil . ट म. ગવાનનું શારીરિક સૌંદર્ય તથા ગુણ વગેરે જોઈને તે ઘણું જ ખુશી થયો. "परम सोमणस्सिए " तेनु भन यसतानो परित्या ४२रीन माननी २०४२ જ લીન થઈ ગયું. તેથી તે સૌમ્યભાવથી યુકત બની ગયો. તેને તે વખતે
શ્રી ભગવતી સૂત્ર : ૨