Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
५६८
भगवतीस्त्रे ऽसंख्येयप्रदेशावगाढः, अस्ति पुनस्तस्यान्तः, कालतः सिद्धः सादिकः अपर्यवसिता, नास्ति पुनस्तस्यान्तः । भावतः सिद्धः अनंता ज्ञानपर्यवाः, अनंता दर्शन पर्यवा, अनंता अगुरुलघुपयवा नास्ति पुनस्तस्यांतः तदेतद् द्रव्यतः खलु सिद्धः सांतः, क्षेत्रतः खलु सिद्धः सांतः, कालतः खलु सिद्धोऽनंतः, भावतः खलु सिद्धोऽनंतः । योऽपि च ते स्कन्दक ! अयमेतद्रूप आध्यात्मिकश्चिन्तितो यावत् समुदपघत-केन वा मरणेन म्रियमाणो जीवो वर्धते वा हीयते वा तस्यापि चायमर्थः-- सोगाढे, अस्थि पुण से अंते ) तथा- हे स्कन्दक ! जो तुम्हे ऐसा विक ल्प उठा है कि सिद्ध सान्त-अन्त सहित है कि अनन्त है, उसका समाधान इस प्रकार से है यहाँ सब पहिले जैसा कहना चाहिये-यावत् द्रव्य से सिद्ध एक है, वह अन्त सहित है, क्षेत्र से सिद्ध असंख्यात प्रदेश वाले हैं और असंख्यात प्रदेशों में उनका अवगाह है। इस अपेक्षा से भी वे अन्त सहित हैं । (कालओ णं सिद्ध साहिए अपजघसिए नस्थिपुण से अंते ) काल से सिद्ध होते तो सादि हैं पर वे फिर अवसान रहित हो जाते हैं। इस तरह वे अन्त रहित हैं। (भावओ णं सिद्ध अणंताणाणपज्जवा, अणंता दसणपज्जवा, अता अणंगुरुलहुय. पज्जवा, नस्थिपुण से अते ) भाव से सिद्ध अनंत ज्ञान पर्यायरूप हैं, अनन्त दर्शन पर्यायरूप हैं। उनका अन्त नहीं है ।। __ (जे वि य ते खंदया ! इमेयारूवे अज्झथिए, चितिए जाव समुप्प. ज्जित्था-केण वा मरणेणं मरमाणे जीवे वडाइ वा हायह वा तस्स वि य ज्जपएसोगाढे, अत्थि पुण स अंते ) तथा डे २४४४ तभने सिद्ध सान्त (અન્ત સહિત) છે કે અનંત (અંત રહિત) એવી જે શંકા છે. તેનું સમાધાન આ પ્રમાણે છે–અહીં બધું આગળ કહ્યા પ્રમાણે જ સમજવાનું છે દ્રવ્યની અપેક્ષાએ સિદ્ધ એક છે તે અંત સહિત છે. ક્ષેત્રની અપેક્ષાએ સિદ્ધ અસં ખ્યાત પ્રદેશવાળા છે અને અસંખ્યાત પ્રદેશાવગાહી છે એ રીતે ક્ષેત્રની અપેક્ષાએ पण तसे मत सहित छ. (कालओ ण सिद्ध साहिए नत्थि पुण से अते) કાળની અપેક્ષાએ સિદ્ધ સાદિ (આદિ યુક્ત) હોય છે પણ ત્યાર બાદ તેઓ અવસાન રહિત થઈ જાય છે. આ રીતે તેઓ અન્ત રહિત છે તાત્પર્ય એ છે કે साहअनत छ ( भाव ओ णं सिद्धे अणंताणाणपज्जया, अणंता दंसणपज्जवा, अणंता अगुरुलहुय पज्जवा, नन्थि पुण से अंते) मने भावनी मपेक्षा सिद्ध અનંત જ્ઞાન પર્યાય રૂપ છે. અનંત દર્શન પર્યાય રૂપ છે. અનંત અગુરુલઘુ પર્યાય રૂપ છે. તથા તેમનો અંત હોતો નથી
(जे वि य ते खंदयो ! इमेयारूवे अज्झथिए, चिंतिए जाव समुप्पज्जित्था केण वा मरणेण मरमाणे जोवे वडेइ वा हायइ वा तस्स वि य णं अयमद् ) 3 २४३४ !
શ્રી ભગવતી સૂત્ર : ૨