Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमेयवन्द्रिका टीका श०२ उ० १ सू० ७ स्कन्दकचरितनिरूपणम् ५११ वचनामृतपानरसिकः इति, यत्र श्रावस्त्यामनेकप्रकारकवेदवेदाङ्गादिविषयकसमस्तज्ञानवान् स्कन्दोऽभूत्तौव श्रावस्त्यां तत्समये जिनमतानुयायी कश्चित् पिंगलकनामको निग्रन्थ आसीदिति समुदितार्थः । 'तएणं से पिंगलए णामं नियंठे-वेसालिय सावए अन्नया कयाइं जेणेव खंदए कच्चायणस्सगोते तेणेव उवागच्छइ ' ततः खलु स पिंगलको नाम निर्ग्रन्थो वैशालिकश्रावकः अन्यदा कदाचित् अन्यस्मिन् कस्मिंश्चित्समये यचैव स्कन्दकः कात्यायनगोत्रस्तत्रैवोपागच्छति, 'उवागच्छित्ता खंदगं काच्चायणस्सगोत्तं इणमक्खेवं पुच्छे' उपागत्य स्कन्दकं कात्यायनगोत्र इममाक्षेपम् प्रश्नम् अपाक्षीत् । किं पृष्टवानित्यत आह'मागहा' इत्यादि । 'मागहा' हे मागध ? मगधो मगधदेशस्तत्र भवो मागधः तत्संबोधने हे मागध!-हे मगधदेशोद्भव स्कन्दक ! 'किं स अंते लोए अणंते लोए' किं सान्तः लोकः अनंतः लोकः, हे स्कन्दक ! किमयं लोकः सांतः एतस्य कदा. जिस श्रावस्ती नगरी में वेद, वेदाङ्ग आदि के समस्त विषयों के ज्ञान से परिशीलित मतिवाला ऐसा विशेष निष्णात स्कन्दक नाम का परिव्राजक रहता था उसी समय में उस श्रावस्ती नगरी में पिंगलक नाम का एक निर्ग्रन्थ-बाह्याभ्यंतर परिग्रह से वर्जित जैनधर्मानुयायी निर्ग्रन्थ भी रहता था। (तएणं से पिंगलए णामं नियंठे वेसालिय सावए अन्नया कयाई जेणेव खंदए कच्चायणस्सगोते तेणेव उवागच्छइ ) एक दिन की बात है कि वैशालिय श्रावक वह पिंगलक अनगार जहां कात्यायनगोत्री स्कन्दक परिव्राजन रहता था वहां गया (उवागच्छित्ता) वहां जाकर उसने (इणमक्खेवं) उनको इस प्रकार पूछा हे स्कन्दक ! "किं स अन्ते लोए अणंते लोए" कहो यह लोक सान्त हैअन्त सहित है-इसका कभी सर्वथा नाश होता है ? अथवा अनंत है ? यः सः श्रावकः जिनेन्द्र भवानन। ५हेश श्रवा ४२नारने श्रा१४४ छे. पार्नु તાત્પર્ય એ છે કે જે શ્રાવસ્તી નગરીમાં તે સમયે વેદ, વેદાંગ વગેરે વિષયનું જ્ઞાન ધરાવનાર અંદક નામને એક પરિવ્રાજક રહેતું હતું, એજ નગરમાં તે સમયે પિંગલક નામનો એક શ્રમણ નિગ્રંથ પણ રહેતો હતો. બાહ્યાભ્યન્તર પરિગ્રહથી २हित न धर्मानुयायी भुनिने श्रम निथ ४ छ. ( तए ण से पिंगलएणामं नियठे वेसालियसावए अन्नया कयाई जेणेव खदए कच्चायणस्स गोत्ते तेणेव स्वागच्छइ ) : हिवस ते वैशालि श्राव (महावीरना उपास) (Anas અણગાર જ્યાં કાત્યાયન ગોત્રીય સ્કન્દક પરિવ્રાજક રહેતો હતો ત્યાં ગયા ( उवागच्छित्ता) त्यां न तेमणे तेने (इणमक्खेव) २ प्रमाणे प्रश्नो ५च्या (मागहा ) 3 भागध! भाव देशमा समेत २१४४ (किं स अ लोए अणते लोए) मा सामन्त सडित छ भन्त २डित छ. मेटमा
શ્રી ભગવતી સૂત્ર : ૨