Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
५३७
प्रमेयचन्द्रिका टीका श० २ ० १ सू० १० स्कन्दकचरितनिरूपणम् देश शीघ्रमागतः, योऽसौ स्कन्दको भगवत्समीपमागच्छति स किमत्र प्रत्रजितो भविष्यतीति गौतम भगवन्तं पृच्छति - भगवांश्च स स्कन्दको दीक्षां ग्रहीष्यतीत्युत्तरं ददाति तावत्येव काले स स्कन्दक आगच्छन् दृष्ट इति भावः ॥ ०९ ॥
ततः किमित्याह - ' तरणं ' इत्यादि ।
मूलम् - तरणं भगवं गोयमे खंदयं कच्चायणस्स गोत्तं अदूरागयं जाणित्ता खिप्पामेव अब्भुट्टेइ अब्भुट्ठित्ता खि प्पामेव पच्चुवगच्छइ पच्चुवगच्छित्ता जेणेव खंदए कच्चायणस्स गोते तेणेव उवागच्छइ उवागच्छित्ता खंदयं कच्चायणस्स गोत्तं एवं वयासी खंद्या ! सागयं, खंद्या ! सुसागयं, खंदया ! अणुरागयं, खंदया ! सागयमणुरागयं, खंदद्या ! से णू तुमं खंदा सावत्थीए नयरीए पिंगलएणं नियंठेगं वेसालिय सावयेणं इणमक्खेवं पुच्छिए-मागहा ! किं स अंते लोगे ? अनंते लोगे ? तं चेव जेणेत्र इहं तेणेव हव्त्र मागए से णणं खंद्या अट्ठे समट्ठे ? हंता अस्थि ! तरणं
( तावंच णं ) इतने में ही ( से खंदए कच्चायणस्सगोते ) कात्यायन गोत्र वाला वह स्कन्दक तं देस हव्वं आगच्छइ ) उस स्थान पर शीघ्र आ पहुँचा । तात्पर्य यह है कि जो स्कन्दक आपके पास आरहा है वह क्या यहां प्रब्रजित हो जावेगा इस प्रकार गौतम भगवान से जिस सम
में पूछ रहे थे और भगवान जब ऐसा कह रहे थे कि हां दीक्षित हो जावेगा ठीक उसी समय में आता हुआ स्कन्दक दीखलाई दिया || सू०९ ||
66
समये ४ " से खंए कच्चायणस्स गोते " अत्यायन शात्रवाणी ते २४६४ तं देसं हव्वं आगच्छइ " मे स्थाने शीघ्र भावी योग्यो तात्पर्य से छे જ્યારે ગૌતમસ્વમી ભગવાન મહાવીરને સ્કન્દ્રક પરિવ્રાજકમાં દીક્ષા લેવાનું સામર્થ્ય છે કે નહીં એવું પૂછી રહ્યા હતા અને જ્યારે મહાવીર પ્રભુ ગૌતમને એવા જવાખ આપી રહ્યા હતા કે ‘હા, તેનામાં દીક્ષા લેવાનું સામર્થ્ય રહેલું છે.” ખરાખર એજ વખત સ્કન્દકે ભગવાન બિરાજતા હતા તે સ્થાનમાં પ્રવેશ કર્યો ! સૂ.ફા भ ६८
શ્રી ભગવતી સૂત્ર : ૨